पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/१६८

एतत् पृष्ठम् परिष्कृतम् अस्ति
७४ सर्ग:]
139
त्वत्कृते मे पिता वृत्तः रामश्चारण्यमाश्रितः


 एवं सामान्यत उपालंभं कृत्वा इदानीं महापापोद्घाटनपूर्वं महता क्रोधेनाग्निप्रवेशादिकमेव कर्तव्यम्, नेह त्वया वस्तव्यमिति ब्रूते । तां तथेत्यादि ॥ १ ॥

राज्यात् भ्रंशस्व, कैकेयि ! नृशंसे ! दुष्टचारिणि !
परित्यक्ता च धर्मेण [१] मा मृतं रुदती भव ॥ २ ॥

 राज्यात् भ्रंशस्वेति । ' वा भ्राश' इति पक्षे श्यन्, त्वं भ्रष्टा भव, [२] त्वन्मातृवत् त्वमपि वनं प्रविशेत्यर्थः । भर्तारं मृतमुद्दिश्य रुदती च मा भव । रोदनादि स्त्रीकृत्यं माऽनुतिष्ठ । पतिभार्याभावस्य नष्टत्वात् त्वं तदुचिता न भवसीत्यर्थः । [३] परः 'मां मृतं रुदती' इति मिथ्यापाठं प्रकल्प्य मिथ्यार्थमसङ्गतमवोचत् ॥ २ ॥

किन्नु [४] तेऽदूषयद्राजा रामो वा भृशधार्मिकः ।
ययोर्मृत्युर्विवासश्च त्वत्कृते तुल्यमागतौ ॥ ३ ॥

 तुल्यमिति । युगपदित्यर्थः ॥ ३ ॥

[५][६].ब्रह्महत्यामसि प्राप्ता कुलस्यास्य विनाशनात् ।
कैकेयि ! नरकं गच्छ मा च भर्तुः सलोकताम् ॥ ४ ॥



  1. मां-ङ.
  2. अयोध्याकाण्डे 35 सर्गे 25 श्लोके गतोऽयं वृत्तान्तः ।
  3. तीर्थ:, गोविन्दराजो वा ॥ 'प्राणहानिकरकार्यकरणात् मा मृतं मत्वा रोदनं कुर्वित्यर्थ: ' - गो. ‘त्वद्विषये मां मृतं मत्वा रुदती भव' - ती. भर्तारमुद्दिश्य कैकेय्या रोदनाऽकरणात् तन्निषेधो न घटत इति तयोर्भावः । गोविन्दराजेन तु कतकरीत्याऽपि व्याख्यातम् । सदा तु पतिभार्याभावविच्छेदमात्रोपलक्षकमिदं वाक्यम् ॥
  4. ते तव सम्बन्धि गुणचारिवादिकं-ती. गो. अथ वा-ते अदूषयत्-तव कीदृशमनिष्टमाचरितवन्तौ - लोकोक्तिरियमपि ।
  5. भ्रूणहत्यां– भ्रूणहत्यातुल्यपापम्-गो.
  6. भ्रूणहत्या-ङ