पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भरतगृहसमागमः [अयोध्याकाण्ड: तदेयं सेना स्वस्तिमती तरिष्यति । अन्यदा तु नौकालु परपारे स्थित्वा सर्वानारुरुक्षून्निहन्म इत्यर्थः ॥ ९ ॥ 210 इत्युक्तोपायनं गृह्य मत्स्यमांसमधूनि च ।

  • अभिचक्राम भरतं निषादाधिपतिर्गुहः ॥ १० ॥

अभिचक्रामेति । दर्शनार्थमिति शेषः ॥ १० ॥ तर्मायान्तं तु संप्रेक्ष्य सूतपुत्रः प्रतापवान् । भरतायाचचक्षेऽथ 'समयज्ञो विनीतवत् । ११ ।। एष ज्ञातिसहस्रेण स्थपतिः परिवारितः । कुशलो दण्डकारण्ये वृद्धो भ्रातुश्च ते सखा ।। १२ । स्थपतिः — प्रभुः । दण्डकारण्ये कुशल इति । निग्रहा नुग्रहसमर्थ इत्यर्थः ।। १२ । PI †तस्मात् पश्यतु, काकुत्स्थ ! त्वां निषादाधिपो गुहः । असंशयं विजानीते यत्र तौ रामलक्ष्मणौ ॥ १३ ॥ अपि चानेन प्रयोजनमस्तीत्याह - असंशयमित्यादि ॥ १३ ॥ एतत्तु वचनं श्रुत्वा सुमन्त्रात् भरतः शुभम् उवाच वचनं +2 शीघ्रं गुहः पश्यतु मामिति ॥ १४ ॥ लब्ध्वाऽनुज्ञां संग्रहृष्टः ज्ञातिभिः परिवारितः । आगम्य भरतं ग्रहः गुहो वचनमब्रवीत् ।। १५ ।। ज्ञातिभि:- -प्राक् गङ्गानूपस्थापितैः ॥ १५ ॥


  • भरतभावपरिज्ञानार्थ भरताभिमुखं स्वयं जगाम। + यतोऽयं दण्डकारण्ये

कुशली, ते अतुश्च सखा, तस्मात् । मां शीघ्रं पश्यत्वित्यन्वयः । विनयशोड श्रीमान्-ड.. IY XON ARAYAMA