पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८४ सर्ग:] ग्रह: स्वीकर्तुम/तिथ्यं प्रार्थयामास तं तदा निष्कुटश्चैव देशोऽयं * वञ्चिताश्चापि ते वयम् । + निवेदयाम ते सर्व स्वके ' दाशगृहे वस ।। १६ ।। 2 निष्कुट इति । अयं दण्डकारण्यदेशः युष्माकं निष्कुटः- गृहारामकल्पः, नात्राटवीशङ्काप्रसङ्ग इत्यर्थः । ते वयं त्वद्दासवर्ग- भूताः वञ्चिताः -- प्रस्थानोद्योगसमय एवाप्रेषितनियोगसन्देशा इत्यर्थः । इयमुपचारोक्तिः । सर्व रामविषयकं वृत्तान्तं ते निवेदयाम, लोट् । वस, अद्येति शेषः ॥ १६ ॥ अस्ति मूलफलं चैतत् निषादैः + स्वयमार्जितम् । आर्द्र शुष्कं यथा मांसं वन्यं चोच्चावचं तथा ॥ १७ ॥ वन्यं -- नीवारश्यामाकं प्रियङ्कादिघान्यम् || १७ || आशंसे स्वाशिता सेना 'वत्स्यत्येनां विभावरीम् । अर्चितो विविधैः कामे: श्वः ससैन्यो 'गमिष्यसि || इत्याषें श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे चतुरशीतितमः सर्ग: आशंसे- प्रार्थयामि । वत्स्यतीत्याशंस इति योजना । 211 स्वाशिता -- सम्यक् मुक्तिमती । दया (१८) मानः सर्गः ॥ १८ ॥ इति श्रीमद्रामायणामृतकतकटीकाया मयोध्याकाण्डे चतुरशीतितमः सर्गः 1

  • यद्यपि पूर्व जाह्नवीं तु समासाय' (80-21) इति गङ्गापर्यन्तं मार्ग-

संस्कार उक्तः, परन्त्वत्र - भरतस्य तदानीमागमनं तेन न प्रतीक्षितमासीदिति एवमुक्तिः । + निवेदयामस्ते सर्वे-ते- त्वदीयाः सर्वे वयं त्वदीयेऽस्मिन् दाशगृहे वसेति निवेदयाम इति भाव इति - गो. निषादादिसङ्करजातीनां परद्रव्यापहारादेरपि संभावितरवाद, प्रकृते द्रव्यशुद्धिसूचनाय 'स्वयमार्जित ' इत्युक्तं स्यात् । 1 निवेदयामस्ते सर्वे-ड. 2 दासगृहे-ङ. समुपाहृतम्, समुपार्जितम्-ड. बसवेनों-ड. 5. गमिष्यत्ति-ड.. 14*