पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रामशम्यादि वीक्षणम् [अयोध्याकाण्ड: च वर्तमाने ' इति कर्तरि षष्ठी । अस्येति । अस्मिन् एतत्कर्तृकं विमर्दनमित्यर्थः ॥ २ ॥ 228 महाभागकुलीनेन 'महाभागेन धीमता । जातो * दशरथेनोव्यां न रामः स्वतुमर्हति ॥ ३ ॥

  • 2

अजिनोत्तरसंस्तीर्णे वरास्तरणसञ्चये । शयित्वा पुरुषव्याघ्रः कथं शेते महीतले १ ॥ ४ ॥ अजिनरूपेण – कदलीचमूर्वादिराजार्हमृगाजिनविशेषरूपेण उत्त- रेण – मञ्चोत्तरच्छदेन संस्तीर्णं तथा । एतादृश / स्तरणवत् तरपं उष्ण- काले शैत्याय । तथा कालान्तरे-वरास्तरणसञ्चये बर्हिषि, बहुव्रीहिः, सः अन्यपदार्थः पर्यङ्कः । तूलकल्प कार्पासवस्त्ररल- कम्बलादीनि वरास्तरणानि, शैत्यानुगेघेनौष्ण्यार्थं तद्वाहुल्यम्, उक्त- रूपशयन विशेषेषु शयित्वाऽसौ कथं महीतले शेते ? ॥ ४ ॥ प्रासादाग्रविमानेषु वलभीषु च सर्वदा । +हैमराजत'भौमेषु वरास्तरणशालिषु ।। ५ ।। पुष्पसञ्चयचित्रेषु चन्दनागरुगन्धिषु । पाण्डुराभ्रप्रकाशेषु शुकसङ्घरुतेषु च ॥ ६ ॥ + प्रासादवर'वर्येषु 'शीतवत्सु सुगन्धिषु । उपित्वा 'मेरुकल्पेषु कृतकाञ्चनभित्तिषु ॥ ७ ॥

  • दशरथेनेति पञ्चम्यर्थे तृतीया-गो. हैमानि राजतानि - भौमानि - भूतलानि

येषु तेषु- गो. प्रासादवराणामुत्तमेषु- गो. 1 महाराजेन-ङ. 2 दशरथादुर्व्या-उ. ३ वर्णेषु-ड.

  • रम्येषु ङ.

5 गीतवत्सु - ङ. 'मेघकस्पेषु-कु. 6