पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/३०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९३ सर्ग:]]] ससैन्यो भरतः प्राप चित्रकूटं मनोहरम् त्रिनवतितमः सर्गः [[चित्रकूटागमनम्] तया महत्या 'यायिन्या ध्वजिन्या वनवासिनः । अर्दिता यूथपा मत्ता: सयूथाः संप्रदुद्रुवुः ।। १ ।। अथ भरतेन चित्रकूटे रामाश्रमसमीपे सेनानिवेशनम् | तयेत्यादि । यायिन्या - गच्छन्त्या | 'यूथनाथस्तु यूथपः' ।। १ ।। ऋक्षाः पृषत सङ्घाश्च रुरवश्च समन्ततः ।

  • दृश्यन्ते 'वनराजीषु गिरिष्वपि नदीषु च ॥ २ ॥

पृषत: - 46 [ LDIT] [6] | रुरु:- - ां ॥ २ ॥ स संप्रतस्थे धर्मात्मा प्रीतो दशरथात्मजः । वृतो महत्या 'नादिन्या सेनया चतुरङ्गया ॥ ३ ॥ नादिन्या – घोषवत्या ॥ ३ ॥ सागरौघनिभा सेना भरतस्य महात्मनः । महीं संछादयामास प्रावृषि द्यामिवाम्बुदः ॥ ४ ॥ द्यां--- आकाशम् ॥ ४ ॥ तुरङ्गौघैरवतता वारणैश्च 'महाजवैः । अनालक्ष्या चिरं कालं तस्मिन् काले अवतता - व्याप्ता ।। ५ ।।

  • दृश्यन्ते - अदृश्यन्त - गो.

1 2 गच्छन्त्या-ड. मुख्याश्च च. मदाबले: च. 'सा-च. (सा- चमू:-ति.) 277 6

  • बभूव °भूः ॥ ५ ॥

वनवाटेषु-च.

  • यायिन्या- ङ.