पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/३०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

278 चित्रकूटागमनस स यात्वा दूरमध्वानं सुपरिश्रान्तवाहनः । उवाच भरतः श्रीमान् * वसिष्ठं मन्त्रिणां वरम् ।। ६ ।। मन्त्रिणां — मन्त्रविदां वरं – वरिष्ठम् ॥ ६ ॥ [अयोध्याकाण्ड: यादृशं लक्ष्यते रूपं यथा चैव श्रुतं मया । व्यक्तं प्राप्ताः स्म तं देशं भरद्वाजो यमब्रवीत् ।। ७ ।। यादृशामित्यादि । भरद्वाजः यं देशं – चित्रकूटदेशं यादृश- श्रुतं तस्मात् तथैवैतद्देशस्य रूपं - स्वरूपं मन्ब्रवीत् मया च यथा १ , लक्ष्यते – अनुभूयते । तस्मात व्यक्तं – निश्चितं देशं - चित्रकूट- - - देशं प्राप्ताः स्म, छान्दसः सकारलोपः ॥ ७॥ अयं गिरिश्चित्रकूट: इयं मन्दाकिनी नदी । एतत् प्रकाशतेऽदूरात् नीलमेघनिभं वनम् ॥ ८ ॥ प्राप्तिमेव विवृणोति — अयमित्यादि । - मान इत्यर्थः । अदूरादिति पदम् ॥ ८ ॥ अपरोक्षतयाऽनुभूय- FAVORIS गिरेः सानूनि रम्याणि चित्रकूटस्य संप्रति । वारणैरवमृद्यन्ते मामकैः पर्वतोपमैः ।। ९ ।। प्रथमदर्शनत्वात् अवमृद्यन्ते – पीड्यन्त इति यावत् ॥ ९ ॥ - • मुञ्चन्ति कुसुमान्येते नगाः पर्वतसानुषु । नीला इवातपापाये तोयं | तोयधरा घनाः ।। १० ।।

  • औचित्यात मन्त्रशब्द: कार्यविचारे वर्तते-गो. पुरोहितोऽपि सन् वसिष्ठः

मन्त्रिप्रधानोऽपीति बालकाण्डोपक्रम एवोक्तम् । + शरत्कालिक मेघस्यापि घनपदवाच्यत्वात् तब्यावृत्तये तोयधरा इति ।