पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/३१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

288 चित्रकूट सौन्दर्यम् शिलाः शैलस्य शोभन्ते विशालाः शतशोऽभितः । बहुला बहुलैर्वर्णैः नीलपीतसितारुणैः ॥ २० ॥ अमित इति पदम् । इत्यन्वयः ।।२०।। [ अयोध्याकाण्ड: अरुण रुपलक्षिताः शैलाः शोभन्त निशि भान्त्यचलेन्द्रस्य हुताशनशिखा इव । ओषध्यः स्वप्रभा लक्ष्याः आजमानाः सहस्रशः ॥ २१ ॥ ओषध्यो मान्तीत्यन्वयः ॥ २१ ॥ - क्षयनिभाः – गृहसदृशाः, उद्यानसन्निभा इति ।

  • Dvi

केचित् क्षयनिभा देशाः केचिदुद्यानसन्निभाः । केचिदेकशिला भान्ति पर्वतस्यास्य, भामिनि ! ॥ २२ ॥ अतिनिबिड बहुपलाशवृक्षकत्वादिति • चम्पकपुन्नागादिवृक्षबाहुल्यात् । शेषः । एकशिला -अनेक जनावस्थानक्षमसमतलैकशिलायुक्ता इत्यर्थः ॥ २२ ॥ - भित्त्वेव वसुधां भाति चित्रकूट: समुत्थितः । चित्रकूटस्य कूटोऽसौ दृश्यते सर्वतः शुभः ॥ २३ ॥ कुष्ठपुन्नागस्थगर भूर्जपत्रोत्तरच्छदान् । कामिनां स्खास्तरान् पश्य कुशेशयदलायुतान् ॥ २४ ॥ स्थगर:- ‘व्याधिः कुष्ठं पारिभाव्यम् 'बक्री पुत्रकः --- ऋari । कुशेशयं – पद्मम् ॥ २४॥ - मृदिताश्चापविद्धाश्च दृश्यन्ते कमलस्रजः । कामिभिः, वनिते ! पश्य फलानि विविधानि च ॥ २५ ॥

  • कुष्ठादीनां पत्राणि उत्तरच्छदाः - उपर्यास्तरणानि येषां ते - तादृशान् ॥

फलानीत्यत्रापि मृदितानि, अपविद्धानि इति योज्यम्-गो. 2 वेश्म-ढ.. 3 शिव:-ड. लक्ष्म्या-च.