पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/३२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

290 मन्दाकिनीसौन्दर्यम् पञ्चनवतितमः सर्गः [ मन्दाकिनीसौन्दर्यम् ] SBPP अथ शैलाद्विनिष्क्रम्य मैथिलीं कोसलेश्वरः । अदर्शयच्छुमजलां रम्यां मन्दाकिनी नदीम् ॥ १ ॥ अथ नदीप्रदर्शनेन सीनाया उपलालनम् । अथेत्यादि । शैलाद्विनिष्क्रम्येति । एतावत्कालमनुभावितात् पर्वतात् निष्क्रम्य-- अपसृत्य ॥ १ ॥ il es अब्रवीच्च वरारोहां चारुचन्द्रनिभाननाम् । विदेहराजस्य सुतां रामो राजीवलोचनः ॥ २ ॥ वरारोहां - उत्तमस्त्रीम् ॥ २ ॥ [अयोध्याकाण्ड: ser नानाविधैस्तीररुहै: वृतां पुष्पफलद्रुमैः । राजन्तीं राजराजस्य नलिनीमिव सर्वतः ।। ४ ।। TAP तीरे रोहन्तीति तीररुहाः, इगुपधात् कः । नलिनी सौगन्धिकसरसी ।। ४ ।। 'विचित्रपुलिनां रम्यां हंससारस सेविताम् । कुसुमैरुप 'संपन्नां पश्य मन्दाकिनी नदीम् ॥ ३ ॥छाम Eppe कुसुमैः– पद्मादिकुसुमैः ।। ३ ।। 1519 SH 150318 राजराजस्य

• पुलिनस्य विचित्रत्वं नवोलपालङ्कृतत्वात् गो. वस्तुतस्तु विचित्रजलप्रवाहै- विचित्रितस्वादिति युक्तम् वृक्षेभ्यः पतितैश्च । IPINK 2 संछन-ड. U JOYAMAXAMA