पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/३५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रामसंगम: [अयोध्याकाण्ड: DE B PT 1 - दृष्ट्व-दर्शनमात्रेणैव । आर्तः - खिन्नः सन्, तां चार्ति धैर्यात् घारयितुमशक्नुवन्, अत एव बाप्पसन्दिग्घया - शोकोष्म- वचनं अब्रुवन् *–अव्यक्तं वदन् सन्दिग्धवर्णा गिरा-बगिन्द्रिये विललाप । एवं स्थिते पङ्केि 'वचनमब्रवीत्' इति पठित्वा असङ्गनमेव च व्याख्यामकरोत् ॥ ३० ॥ ॥ 326 यः संसदि प्रकृतिभिः भवेद्युक्त उपासितुम् । वन्यैर्मृगैरुपासीनः सोऽयमास्ते ममाग्रजः ॥ ३१ ॥ | तादृशं विलापवचनं - यस्संसदीत्यादि ॥ ३१ ॥ | वासोभिः बहुसाहस्रैः यो ' महात्मा पुरोचितः । 2 मृगाजिने सोऽयमिह प्रवस्ते धर्ममाचरन् || ३२ || वासोभिरिति । वसनोचित इति शेषः । बहुसाहस्रैः- बहुसाहस्रमूल्यकीतैः, ' प्राग्वतेः : सङ्ख्यापूर्वपदानां तदन्तग्रहणं अलुकि इतिवचनेन ‘शतमानविंशतिकसहस्र ' इति सूत्रेण सहस्रान्तादप्यणि 'विभाषा कार्षापण ' इत्यादिना लुगभावपक्षे 'सङ्ख्यायाः संवत्सर- ध्य इत्युत्तरपदवृद्धौ रूपम् । सङ्ख्यस्य च सोऽयं -पुरा ताह- BRITI ' , ग्वासोवसनाई: इह-बने, मृगाजिने-अन्तर्गयोत्तरीयरूपे, प्रवस्ते । किमर्थमेवमित्यतः-धर्ममा चरनिति। पितृवचनपरिपालनरूपः–घर्मः।।

  • अधारयद्यो विविधाः चित्राः सुमनस स्तदा ।

सोऽयं जटाभारमिमं वहते राघवः कथम् ? ॥ ३३ ॥ 5 -

  • गिरा वचनमब्रुवन्नित्यनेन- गीरूपवचनमब्रुवन्नित्यर्थलाभादेवं व्याख्यातम् । शोकात्

किञ्चिदप्यवदन् केवलं सन्दिग्धया गिरा विललाप इत्यन्वयो वा । + उचितैः, अलंकर्तु- मिति शेष: ; षष्ठथयें तृतीया वा मृगाजिने-मृगचर्मणी प्रवस्ते-आच्छादयति- गो. मृगाजिन:- ङ. 3 आधारयद्यो-च. स्सदा-च. 4 महार्थ:- ङ. सहते-च.