पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/३५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शोकादप्राप्य रामस्थ पादौ सयपतद्रुदन् यस्य यज्ञैः 'यथोद्दिष्टैः युक्तो धर्मस्य सञ्चयः । शरीरक्लेश संभूतं स धर्म परिमार्गते ॥ ३४ ॥ १९ सर्ग:] 327 यस्य यज्ञैः ऋत्विषक्लेशसाध्यैः धर्मस्य सञ्चयो युक्तः, सोऽयं स्वशरीरक्लेशेन संभूतं उत्पन्नं धर्मं परिमार्गते ॥ ३४ ॥ चन्दनेन महार्हेण यस्याङ्गमुपसेवितम् । 3840 मलेन तस्याङ्गमिदं कथमार्यस्य सेव्यते१।। ३५ ।।

मलेनेति । उद्वर्तनरहितदण्डवत्रिषवणाप्लवमात्रात् मलस्थितिरङ्गे ॥ + मन्निमित्तमिदं दुःखं प्राप्तो रामः सुखोचितः । धिक् ! जीवितं नृशंसस्य मम लोकविगर्हितम् ।। ३६ ॥ इत्येवं विलपन दीनः प्रखिन्नमुखपङ्कजः । पादावप्राप्य रामस्य पपात भरतो रुदन् ॥ ३७ ।। दुःखाभितप्तो भरतः राजपुत्रो महाबलः । 2 उक्ताऽऽर्येति ' सकृद्दीनं # पुनर्नोवाच किञ्चन ॥ ३८ ॥ पादावप्राप्येति दुःखातिशयवशात् । पुननवाचेत्यपि तत एव ॥ ३७-३८ ॥ $ बाष्पापिहितकण्ठश्च प्रेक्ष्य रामं यशस्विनम् । 3 ' आर्येत्येवाथ संक्रुश्य व्याहतुं नाशकत्तदा ॥ ३९ ॥ DP बाष्पाभिभूतः - बाष्पामिरुद्धः कण्ठः यस्य स तथा ॥ ३९ ॥ SPOLERIN

  • चन्दनेनेति पूर्वार्धे निर्देशात्, वने तदभावेन मलेनेति निर्देश: । वनसञ्चारादिना

तस्य सर्भवश्च । + मम राज्यसंपादनेच्छया खलु कैकेय्या एवं कृतमिति भावः । § वक्तुमशक्यत्वे हेतुमाह - बाष्पापिहितकण्ठ +दीनं उक्तेति क्रियाविशेषणम् । इत्यादिना - गो. 2 1 यथासृष्टैः, यथादृष्टै:- ङ. यथादिष्ठैः-च. ' सकृद्दीन:- ङ. अर्येत्येवाभि-च. नाशकत्पुनः- ङ..