पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/३८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०१ सर्ग:] तां वृत्ति वर्तसे कश्चित् यां श्रिताः प्रपितामहाः १ एकोत्तरशततमः सर्गः [ भरतप्रार्थना ]

  • 1 तं तु रामः ' समाज्ञाय? भ्रातरं गुरुवत्सलम् |

लक्ष्मणेन सह भ्रात्रा प्रष्टुं समुपचक्रमे ।। १ ।। अथ रामेण भरतागमनप्रश्नः । तं त्वित्यादि । अत्राहान्यः t- 357

  • एवं कञ्चित्प्रश्नानन्तरं स्वस्य राजत्वाभावं सूचयितुं तदुसरमप्रयच्छन्तं भरतं प्रति

रामेणागमनप्रयोजनप्रश्नः -- तं त्वित्य/दि-ति. गोविन्दराजः । तथाहि-'रामस्य वचनं श्रुत्वा भरतः प्रत्युवाच इ' इत्यादिरयं सर्ग एवात्र लेखनीयः । 'तं तु रामः समावास्य भ्रातरं गुरुवस्सलम्' इत्यादिसर्गस्तु लेखकैः प्रमाझलिखितः; तस्योकप्रश्नोत्तरत्वाभावात् । अत्र भरतोष्यमान पितृमरणश्रवणानन्तरं रामस्य दुःखितत्वाश्रवणात् । अत्र महेश्वर- तीर्थेन सर्गपौर्वापर्यवैपरीत्यमनालोष्य स्वदृष्टकोशमात्रप्रामाण्येन 'तं तु रामः समाश्वास्य' इत्यादिकं सर्गमेव एकोत्तरसततमं मन्वानेन तत्सर्गव्याख्यानान्ते तत्रत्यार्थविरोधमालोक्य एवमाक्षेपपरिहारावुक्तौ - ननु 'आर्य तात: परित्यज्य कृत्वा कर्म सुदुष्करम् । गत: स्वर्ग महाराजः पुत्रशोकामिपीडित:' (5) इति, 'इमाः प्रकृत्यः सर्वाः विधवा मातरश्च याः । हवस का शमनुप्राप्ताः' (9) इति च भरतेनोक्के रामस्तदानीमशोचन् तदुलमामिषेकप्रत्या- ख्यानमेव किमिति कृतवान् ? नैष दोषः - तस्मिन् भरतवाक्यप्रबन्धे पितृमरणमानुषङ्गिकरने- १ 1 नोकम् : राज्यस्त्रीकरणमेव प्राधान्येनोक्तम् । अतो रामस्त्वेवं मन्यते - पिता पुत्रशोकेन मृतकपः न पुनर्जीविष्यतीति मृत इत्युच्यते। मातरश्च विधवाकया इति विषवा इत्युच्यन्ते । अनेन ममामिषेचनमेव प्राधान्येनोच्यत इति । अतोऽशोचन्नमिषेकप्रत्याख्यानं कृतवान् । स्ववाक्ये पितृपरणानुवादस्य चायमेवार्थ इति । अत्रायं परिहारो न युज्यते – यदि न पिता मृतकरूपत्वेन मृत इत्युच्यत इति रामो गृह्णीयाव, तदा 'ब्यादिश्य च महातेजाः दिवं दशरथो गनः' (24) इति नानुवदेत् । यस्तु स्त्राशयं स्वयमेव एवमिति वदति तस्यान्येन गलन्तरे सति दरुद्ध मिश्राय कल्पनं कथं कर्तुं शक्यम् ? अतोऽनेनैवानुवादेन रामेण पिता मृत इस्येव गृहीतमिति प्रतिभाति । किच प्रकृतीनां मातॄणां च समागमनात्पूर्व 'इमाः प्रकृतयः सर्वा: विबवा मातरश्च या: । खरसकासमनुप्र प्ता: प्रसाई कर्तु-ईसि' (9) इत्मब्युस्यादि- निर्देशानुपपत्तेश्च । अत: 'तं तु राम: समाश्वास्य' इत्यादिसर्ग: 'वसिष्ठं पुरत: कुत्बा' इति व्युत्तरशततमसर्गानन्तरं चतुरुत्तर शततम सर्गम्वेन लेखनीय : पहनायच'-गो. तिलकस्तु- भरतस्याभिषेककरण प्रत्यासावारणाय कैकेय्या लोकानां चान्यथासंभावनावारणाय शोक- कालेऽपि धैर्यमवलम्ब्य तदनाविष्करणं " शोककालेऽध्येयं धैर्य कर्तव्यम्" इति लोकोप- देशाय चेति मम प्रतिभाति - इत्याह || ङ, झ पुस्तकयोः अयं सर्गः 104 तमस्त्रेन पठ्यते । समावास्य-ड. 9 भरतं - .