पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/४०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

समेव सीता सौमित्रि: शोकात् रह्दतुस्खदा इनुद्याः पिण्याकम् । इदं वानप्रस्थपितृक्रिया प्रसिद्धम्, पवित्रं च । अनिस्सारिततैलं पिष्वा चूर्णीकृतं इङ्गुदीबीजमेव पिण्याक- त्वेनोपचर्यते ।। २० ।। १०३ सर्गः ) सीता पुरस्तात् व्रजतु त्वमेना मभितो व्रज । अहं पश्चात् गमिष्यामि गतिशेष सुदारुणा ॥ २१ ॥ एनामभित इति । परितो रक्षनिति शेषः । एषा गतिरिति । पितृमरणदुःस्वप्राप्तिरित्यर्थः ॥ २१ ॥ ततो नित्यानुगस्तेषां विदितात्मा महामतिः । मृदुर्दान्तश्च †' शान्तश्च रामे च दृढभक्तिमान् ॥ २२ ।। सुमन्त्रस्तैर्नृपसुतैः सार्धमाश्वास्य राघवम् । ॥ अवतारयदालम्ब्य नदीं मन्दाकिनी शिवाम् ॥ २३ ॥ नित्यानुगः - नित्यानुचरः । तेषां -कुमाराणाम् । अवतारयत्- अवातारयादेति यावत् ।। २२-२३ ।। jouss 150 37L ते सुतीर्था ततः कृच्छ्रात् उपागम्य यशखिनः । नदीं मन्दाकिनीं रम्यां सदापुष्पित काननाम् ॥ २४ ॥ & शीघ्रस्रोतसमासाद्य तीर्थ 'शिवमकर्दमम् । सिषिचुस्तूदकं राज्ञे 'ततैवत्ते भवत्विति ॥ २५ ॥ अकर्दमं तीर्थ-अ -अवतारः । एतत्तदुदकं भवत्रिति सिषिचु- रित्यन्वयः ॥ २५ ॥

  • अभितः- पश्चात् - गो. खुदारणा- सुतरां दुस्सा गति:- दुःखिनां

गतिः एषा हि स्नानाचर्थ सीमालपुरस्सरा खल्मिस्यर्थः । तथा च सूत्रं सर्वे कप्रिथमा अनुपूर्व इतरे स्त्रियोऽग्रे' इति गो. कान्तः (पा.) - तेजस्वी रा. 3 दीघ्रंस्रोतस-ड. कान्तब-च. 2 भवातारव-ड. 5 तत्रैवचे-क. तत तत्-ख. 24*