पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/४०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०३ सर्ग:] ततो मन्दाकिनी गत्वा ते कुस्तूवर किवाः न ततस्तेनैव मार्गेण प्रत्युत्तीर्य 'नदीतटात् । आरुरोह नरव्याघ्रः रम्यसानुं महीधरम् ॥ ३१ ॥ ततः पर्णकुटीद्वारं आसाद्य जगतीपतिः । परिजग्राह 'बाहुभ्यां उभौ भरतलक्ष्मणौ ॥ ३२ ॥ तेषां तु रुदत शब्दात् प्रतिशब्दोऽमवद्भिरौ । भ्रातॄणां सह वैदेया सिंहानामिव नर्दताम् ॥ ३३ ॥ प्रतिशब्दः --प्रतिध्वनिः ॥ ३३ ॥ FIPSEIPRID 373 महाबलानां रुदतां कुर्वतामुदकं पितुः । विज्ञाय तुमुलं शब्दं त्रस्ता भरवसैनिकाः ॥ ३४ ॥ त्रस्ताः -- का वा विपत्तिः प्रादुरमूदिति भीता इत्यर्थः ॥ ३४ ॥ अब्रुवंश्थापि रामेण भरतः सङ्गतो ध्रुवम् । तेषामेव महान् शब्दः शोचतां पितरं मृतम् ॥ ३५ ॥ ॥ ततः निश्चित्य — अब्रुवन्निति ॥ ३५ ॥

'अथ ' वासान् परित्यज्य तं सर्वेऽभिमुखाः स्वनम् । अध्येकमनसो जग्मुः यथास्थानं प्रधाविताः || ३६ ॥ 158 तं स्वनमभिमुखा इति । तमालक्ष्येत्यर्थः । यथास्थानं- यथोचितं हयादिभिः प्रधःविताः-स्वस्तिा गच्छन्ति स्म ।। ३६ ॥

  • स्वनमभिमुखाः -स्वनोत्पत्तिदिगभिमुखा इत्यर्थः । यथास्थानं - शब्दोत्पत्ति-

प्रदेशमनतिक्रम्य प्रभाविताः - शीघ्रगतियुक्ता: गो. 'अवकाशे स्थितौ स्थानं'। इसि कोशात यथास्थानं यथावकाशमिल्यथ वा । यतदेव विवियते समनन्तर श्लोकेन । 3 प्रतिश्रुस्को-ङ. सरितटाव-च. 2 पाणिभ्यां - ब. बाहान् च.