पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/४३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अतस्त्वमेव सत्पुत्रः पितरं त्राहि नारकात्. अयोध्यां गच्छ, भरत ! प्रकृतीरनुरञ्जय | शत्रुघ्नसहितः, वीर! सह सर्वैः द्विजातिभिः ।। १५ ।। १०७ सर्ग:] प्रवेक्ष्ये दण्डकारण्यं अहमप्यविलम्बयन् । आभ्यां तु सहितः, राजन् ! वैदेह्या लक्ष्मणेन च ॥ १६ ॥ त्वं राजा, भरत ! भव स्वयं नराणां वन्यानामहमपि राजरामृगाणाम् । गच्छ त्वं पुरवरमद्य संग्रहृष्टः संहृष्टस्त्वहमपि दण्डकान् प्रवेक्ष्ये ॥ १७ ॥ 409, राजराडिति पृथक्पदम् । राडिति 'सत्सू...' इत्यादिना COMPUTERE अनुपसर्गेऽपि किप् । मृगाणां राट् दुष्टमृगाणां शिक्षक इति

यावत् छायां ते दिनकरभाः प्रबाधमानं वर्षत्रं, भरत ! करोतु मूर्ध्नि शीताम् । एतेषामहमपि काननडुमाणां छायां + तामतिशयिनीं सुखी श्रयिष्ये ॥ १८ ॥ शीतां छायामित्यन्वयः ॥ १८॥

  • अत्र मृगशब्देन तत्तुल्या मुनयो लक्ष्यन्ते । यद्वा भाविसुग्रीवर

अनवालि- वषादी । बीजन्यासोऽयम्-गो. ↑ दिनकरमा इति द्वितीयाबहुवचनान्तम् । उत्तम द्रुमच्छायाम् । + ताम शयिनी – छत्रच्छायाऽपेक्षयापि 1वीर-च. 2 सुख- ङ., शनैः -च.