पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/४६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

436 [ अयोध्याकाण्ड: एका द्वे चास्य भार्गे गर्भिण्यौ बभूवतुरिति *'श्रुतिः । 'तत्र चैका महाभाग भार्गवं देववचसम् ।। १८ ।। ववन्दे पद्मपत्राक्षी काङ्क्षिणी पुत्रमुत्तमम् । तत्र चेत्यादिश्लोकाः बालकाण्डेन गतार्थाः ॥ १८ ॥ 3 गर्भविनाशाय सपत्न्यै गरलं ददौ ॥ १९ ॥ भार्गवश्चयवनो नाम हिमवन्तमुपाश्रितः । समृपि 'साऽभ्युपागम्य कालिन्दी त्वभ्यवादयत् ॥ २० ॥ स तामभ्यवदत् 'प्रीतः वरेप्युं पुत्रजन्मनि । पुत्रस्ते भविता, देवि! महात्मा लोकविश्रुतः ॥ २१ ॥ धार्मिकश्च 'सुशीलच वंशकर्ताऽरिसूदनः । 8 10 ' श्रुत्वा प्रदक्षिणं ' कृत्वा मुनिं तमनुमान्य च ॥ २२ ॥ पद्मपत्र "समानाक्षं पद्म गर्भसमप्रभम् । रामसान्त्वनम् 12 13 ततः सा गृहमागम्य " पत्नी पुत्रमजायत ॥ २३ ॥ सपत्न्या तु गरस्तस्यै दत्तो गर्भजिघांसया । गरेण सह तेनैव " जातः स सगरोऽभवत् ॥ २४ ॥ स राजा सगरो नाम यः समुद्रमखानयत् । इष्वा पर्वणि वेगेन त्रासयान इमाः प्रजाः ॥ २५ ॥ अखानयदिति । स्वपुत्रैरिति शेषः । पर्वणि दृष्ट्वा – दीक्षितो -- भूत्वा । वेगेन – खननवेगेन ।' त्रासयान: - उद्वेजयन् ॥ २५ ॥ -

  • इति श्रुतिरिति । इति प्रसिद्धिरित्यर्थः ॥

1 श्रुतम्-ङ समुपागम्य- ङ. 5 10 तमभिवाय- ङ. 4 2 अयं श्लोकः ङ. पुस्तके कुण्डलितः । पुत्र- छु, राम-ङ. ' विप्रः- ङ. " सुभीमश्च-च. ' कृत्वा - ङ. १ स्तुत्वा, हृष्टा-ङ. 7 8 9 1" समानाक्षी, विशाकाक्षी-ङ. 12 देवी-ङ, 13 तस्मात् च. 3