पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/४८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

454 पादुकाग्रहणम् स पादुके ते भरतः 'स्वलङ्कृते महोज्यले संपरिगृह्य 'धर्मवित् । प्रदक्षिणं चैव चकार राघवं चकार चैवोत्तमनागमूर्धनि ॥ २९ ॥ उत्तपनाग मूर्धनि-राजौ ग्वाह्यगजमूर्धनि, तत्कालाभिषिक्तराजाधि- रोहणघिया परिषदः प्रख्यापनार्थमिति शेषः ॥ २९ ॥ 3 अथानुपूर्व्यात् ' प्रतिपूज्य तं जनं गुरूंश्च मन्त्रीन् प्रकृतीस्तथाऽनुजौ । व्यसर्जयद्राघववंशवर्धनः 4 स्थितः स्वधर्मे हिमवानिवाचलः ॥ ३० ॥ तं मातरो वाष्पगृहीतकण्ठ्यः दुःखेन नामन्त्रयितुं हि शेकुः । स चैव मातृरभित्राद्य सर्वा:

[अयोध्याकाण्ड: 'रुदन् कुटीं स्वां प्रविवेश रामः ।। ३१ ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे द्वादशोत्तरशततमः सर्गः पाल (३१)मानः सर्गः ॥ ३१ ॥ इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे द्वादशोत्तरशततमः सर्गः

  • रुदन्– रुदन्निव–ति.

1 प्रतापवान् – स्वलंकृते संपरिपूज्य - ङ. 4 स्थिरः- ङ. 2 राघव:-ङ. 3 प्रतिनन्ध-ड..