पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/४९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अयोध्यागमनम् indu [अयोध्याकाण्ड:

  • वृवणभूमितलां निम्नां वृक्णपात्रैः समावृताम् ।

उपयुक्तोदकां 'भग्नां प्रपां निपतितामिव ।। १५ ॥ वृक्णेति । 'निष्ठादेशः षत्वस्वरप्रत्ययेडिधिषु सिद्धो वक्तव्यः' इति नत्वस्य सिद्धत्वात् 'झलि' इति षत्वं न भवति, कुत्वं प्रसिद्ध- मेवेति कुत्वं भवति, ततः संप्रसारणादिना रूपम् - विध्वस्तभूतला- मित्यर्थः । उपयुक्तोदकां-उच्छिष्टोदकवर्ताम् । भमां-भग्नस्तम्भाम् । अत एव - निपतिताम् ।। १५ ।। 464 विपुलां विततां चैव मुक्तपाशां तरखिनाम् । भूमौ बाणैर्विनिकृतां पतितां ज्यामिवायुधात् ॥ १६ ॥ विपुलां-विशालाम् । विततां - धनुष्यातताम् । मुक्तपाशां- धनुष्कोट्याः ज्याबन्धनार्थः पाशोऽस्ति, तद्रहिताम् । तरस्विनां बाणैः विनिकृतां- लूनामिति यावत् । अत एव आयुघात्-धनुषः पतिताम् ।। १६ ।। सहसा युद्धशौण्डेन हयारोहेण वाहिताम् ।

  • निहतां प्रतिसैन्येन वडवामिव पातिताम् ' ।। १७ ।।

वृवणभूमितलां-— विदीर्ण भूमतलां - गो. + विततां— आरोपितामिति यावत् । युक्तरब्जं- गो. निक्षिप्तभाण्डां-अवरोपिताश्वभूषां उत्सृष्टां किशोरीं-बालबडबाम्-गो. युक्तपाशां (पाठान्तरं ) - (पाठान्तरं) – वाहनान 3 ' भिन्नां - ङ. युक्तपाशां- ङ. निक्षिप्तभाण्डामुत्सृष्टां किशोरीमिव दुर्बलाम्-ङ. 4 एतदनन्तरं - शुष्कतोयां प्रभिन्नतटविस्तीर्णा वापीमिव हृतोत्पलाम् ॥ गात्रयष्टिमभूषणाम् ॥ भास्करस्य प्रभामिव । महामत्स्यैः कूमैश्च बहुभिर्वृताम् । पुरुषस्या प्रहृष्टस्य प्रतिषिद्धानुलेपनाम् । सन्तप्तामिव शोकेन प्रावृषि प्रविगाढायां प्रविष्टत्या भ्रमण्डलम् । प्रच्छन्नां नीलजी भूतै: इत्यधिकम्- ङ.