पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/२८

पुटमेतत् सुपुष्टितम्
सर्गसङ्ख्या   विषयः     पुटसङ्ख्या
२१  कौसल्यासान्त्वनम्  ....    .... २१९
२२  लक्ष्मणप्रतिबोधनम्  ....    .... २३७
२३  लक्ष्मणाक्रोशः  ....    .... २४८

श्लोखसङ्ख्या    अवान्तरविषयाः
   २१
५५  इत्येवं विलपन्तीं तां कौसल्यां लक्ष्मणोऽवदत् ।    .... २१९
 देवि ! नैवानुजानामि धर्मापेतं नृपं त्वहम् ॥    .... २२१
५६  राज्यं दातुं कोऽधिकारो भरतायास्य भूपतेः ।    .... २२३
 कौसल्याप्यनुमेने तद्वचनं लक्ष्मणेरितम् ॥    .... २२५
५७  रामः प्रसादयामास मातरं बहुधा तदा ।    .... २२७
 लक्ष्मणं चापि धर्मात्मा सान्त्वयामास राघवः ॥    .... २२९
५८  धृतिं पुत्रस्य विज्ञाय कौसल्या मूर्छिताऽभवत् ।    .... २३१
 तथाऽवस्थां तु तां दृष्ट्वा रामोऽप्युद्वेजितोऽभवत् ॥    .... २३३
५९  अथापि बोधयामास मातरं धर्ममात्मवान् ।    .... २३५
   २२
 प्रसाद्य मातरं रामो लक्ष्मण त्वेवमब्रवीत् ॥    .... २३७
६०  निगृह्य शोकं, सौमित्रे ! धर्म एव स्थितो भव ।    .... २३९
 परलोकभयात् भीतो निर्भयोऽस्तु पिता मम ॥    .... २४१
६१  मत्प्रवासे त्वहं हेतुं नान्यं दैवात्समर्थये ।    .... २४३
 कश्च दैवेन, सौमित्रे ! योद्धुमुत्सहते पुमान् ॥    .... २४५
६२  अतः, लक्ष्मण ! दुःखं मा कार्षीः लक्ष्म्या विपर्यये ।    .... २४७
   २३
 इति ब्रुवति रामे तु लक्ष्मणः पुनरब्रवीत् ॥    .... २४९
६३  किं नाम कृपणं दैवं, राम ! त्वममिशंससि ।    .... २५१
 विक्लवो वीर्यहीनो यः स दैवमनुवर्तते ॥    .... २५३
६४  वीराः संभवितात्मानो न दैवं पर्युपासते ।    .... २५५
 अहमद्यैव तद्दैवं पौरुषेण निवर्तये ॥    .... २५७
६५  राज्यं च तव रक्षेयं वारयेयं तथा रिपून् ।    .... २५९
 इति ब्रुवन्तं सौमित्रिं सान्त्वयामास राघवः ॥    .... २६१