पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/५१

पुटमेतत् सुपुष्टितम्

42

स. श्लो.
कार्यक्षेत्रं प्रविशन्ति । कर्मसचिवास्तदुपदिष्टं कार्यं साधयन्ति । कार्योपदेशः, कार्यनिर्वर्तनं च तयोरसङ्कीर्णो विशेषः । कर्मसचिवाः अमात्यपदेन, मन्त्रसचिवाः मन्त्रिपदेन च व्यवह्रियन्ते । कुत्रचित् व्यतिकरव्यवहारश्च सन्निवेशविशेषनिबन्धनः । समयविशेष हि उभयोरप्युभयं भवति । एवञ्च सुमन्त्राद्याः

अष्टौ अमात्याः । वसिष्ठाद्याश्चाष्टौ मन्त्रिणः । अमात्यानां नामानि तु 'धृष्टिर्जयन्त' इत्यादिना पूर्वश्लोके कथितानि । मन्त्रिणां नामानि तु पाठान्तरत्वेन परिगणिते श्लोके दृश्यन्ते । अयोध्याकाण्डे 'मार्कण्डेयोऽथ मौद्गल्यः वामदेवश्च कश्यपः । कात्यायनो गौतमश्च जाबालिश्च महायशाः । एते द्विजाः सहामात्यैः पृथग्वाचमुदैरयेन् । वसिष्ठमेवाभिमुखाः' (अयो. 67-3) इत्यादौ च निर्दिष्टानि मन्त्रिनामानि । 'सहामात्यैः' इत्यनेन अमात्यवर्गः एभ्यो विलक्षण इति स्पष्टम् । कुत्रचित् नामविपर्यस्तु एकस्यानेकनामवत्त्वादिभिः निर्वाह्य इति । एषु मन्त्रिषु वसिष्ठवामदेवौ पुरोहितावपीति ज्ञेयम् ॥

103  चारेणापि चिकीर्षितं । अत्र चिकीर्षितमपीत्यन्वयः ।
108-5  समानयदिति । अत्र 'समानयत् स तान् सर्वान् गुरूंस्तान् सपुरोहितान्' इति व्याख्यासम्मतः पाठः ॥
110-12  पुत्रान् । एकपुत्रस्यापुत्रप्रायत्वात् 'एष्टव्या बहवः पुत्राः' इति वचनाच्च 'पुत्रान्' इति बहुवचनम्-गो.

'दशास्यां पुत्रानाधेहि' इतिरीत्याऽस्यापि ब्राह्मणाशीर्वादरूपत्वेन 'पुत्रान्' इति बहुवचनमित्याशयः ॥

111-16  शक्यः प्राप्तुं । यदि क्रतुसत्तमेऽस्मिन्नश्वमेधे कष्टः-परमकष्टसंपादकः अपराधः-विधिहानिः न भवेत्

तर्हि सर्वेणापि महीक्षिता अयं यज्ञः कर्तुं शक्यः-शि.