पृष्ठम्:श्रीललितासहस्रनाम.pdf/१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

XV

आ प्राचः कामरूपाद्वहिणसुतनदप्लावितादा प्रतीचो
गान्धारात्सिन्धुसाद्रद्रघुवरचरितादा च सेतोरपाचः ।
आ केदारादुदीचस्तुहिनगहनतः पुण्यदेशानशेषां
स्तीर्थान्यम्याणि पीठान्यपि च दिविषदां सैष साक्षादकार्षीत् ।। १८ ।।

कामरूपात्परं नाम रूपाभिधं दृष्टवान्नीवृतं दूरतः केवलम्।
पापभीरुर्यदा भूपतेरासते तत्र नार्यः पुमांसोऽपि दिग्वासस ।।। १९ ।।

स एष गङ्गाधरवाजपेयिसकाशतः साधितगौडतर्कः ।
गङ्गावगाहाद्विरजाः पितृणां गतोऽनृणत्वं सुकृती गयायाम् ।। २० ।।

शिवभक्त्यामुपमन्युः शिवपदाब्जार्हणे हयग्रीवः ।
यः पुण्डरीकनयनोपास्ताविह जगति पुण्डलीकोऽभूत् ।। २१ ।।

साचालोऽखिलतीर्थेष्वाचारो वृद्धिमान्प्रचारणया।
आत्मविचारः सन्ततमव्यभिचारः शिवेऽस्य भावोऽभूत्।।। २२ ।।

आनन्दी परिणिन्येऽसावानन्दीनामिकां प्रियाम्।
सानन्दयन्मनो भर्तुर्मानं दत्त्वा तु पृष्ठतः ॥ २३ ॥

सावरणापत्रपया साललंकारा शुभेन शीलेन ।
सापत्या शिष्यैरपि साध्वीनां स्तूयते हि धुर्येषा। २४ ।।

अन्तरङ्गमतयाऽथ तयासावन्तरङ्गविकृतिं विदधान ।
पाण्डुरङ्गमभजत्सुतमाशाः पाण्डुरं गमयति स्म यशो य ।। २५ ॥

त्रयीमधीत्याधिगतार्थमेष त्रेता यथाकालमथादधान ।
आम्रायमाथर्वणमप्रचारमध्यैष्ठ चाध्यापिपदग्रजातीन्॥ २६ ।।

देवीभागवतं नाम पुराणं प्रोक्तलक्षणम्।
आनीय प्रकटीचक्रे दानी पात्रेष्वदाम्भिकः ।।॥ २७ ।।

सारल्यशालिचेताः सारं श्रीरामभद्रवरितस्य ।
अष्टममद्रुतकाण्डं स्पष्टदशां प्रापयत्खिलीभूतम् ॥॥ २८ ।।