पृष्ठम्:श्रीललितासहस्रनाम.pdf/२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

XXII

त्वद्रालेऽग्रिशिखालेपात्तद्रालेऽन्निशिखा भवेत्।
गङ्गे शिवोऽपि न त्वत्तः कृतप्रतिकृते कृती ।|| ८८ ||

तवाड़ौ यः प्रणिपतेत्तस्याड़ौ निपतस्यहो।
गङ्गे शिवोऽपि न त्वत्तः कृतप्रतिकृते कृती ।।। ८९ ॥ इति ।

जायानमजाभ्यां च विधीश्वराभ्यां विष्णोः समाहारयुगं निबद्धम्।
अस्तीह तं विन्दति शाब्दिकस्तदिति प्रतिज्ञा कविभास्करस्य । ९० ।।

नस्याच्चदिति वाक्यस्य कोऽर्थः कस्मिन्पिकश्रमः
आन्ध्री गीर्वाण भाषाभ्यामेकमेवोत्तरम् वद । ९१ । काकपोते ।

कमले कमलोत्पतिः श्रूयते न च दृश्यते ।
दृष्टं शम्भोः पदाम्भोजे विष्णुलोचनपङ्कजम्।|| ९२ ।।

मर्य मत्यां गिरिं शुल्बं शब्दशास्त्रं च वर्णय।
कविभास्कर एवात्र बृते धातुगुणास्पदम् ।।।। ९३ ।।

वीर श्रीकामरूपक्षितिरणम यशोनाशिना नायकेन
त्रैलोक्ये धतिमानं कलयति यमनाप्यत्यजत्रैजरूपम्।
संदिग्धस्तीर्थराजोऽप्यभवदथ पुनः सा नदी त्वत्प्रतापा
दामूलाग्रं यथावत्समजनि यवनीसंघदृङ्गेरपूरे ।|| ९४ ||

प्रस्तौमि प्रतिहार्येव जनैरुद्गीयतेऽखिलैः ।
निधनोपद्रवेहींनं साम तेऽन्यादशं नप ।।|| ९५ ।।

रुद्रभूप भद्रमस्तु यद्रिपूनुपद्रवैरिह द्रुतं प्रविद्रवय्य काद्रवंयपूर्दरीम्।
तद्रमविनिद्रणेन मुद्रिता दरिद्रता दरिद्रतान्तदद्रिभिट्टनद्रुमान्नचाद्रिये ॥ ९६

श्रीभास्करणैव भुवि स्थितानि छत्राणि सर्वाण्यधरीकृतानि ।
छायां त्वदीयामभिवाञ्छतिस्म श्रीभास्कर श्छत्रपतिस्ततस्त्वम्।।।। ९७ ।।

भोः पद्मपत्र भवतां यदपां कणोऽपि
न स्पृश्यते समुचितैव परस्वभी: सा।