पृष्ठम्:श्रीललितासहस्रनाम.pdf/३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[उपोद्घात
ललितासहस्रनाम

  त्रिपुरां कुलनिधिमीडेऽरुणश्रियं कामराजविद्धाङ्गीम् ।
  त्रिगुणं वैर्निनुतामेवान्तां बिन्दुगां महारम्भाम् ।। १ ।।

दिदर्शयिषवः श्रीमनृमिंहानन्दनाथनामानोऽम्मद्गुरुचरणाः निरन्तरनिरन्तराया अपि
शिष्यशिक्षायै मङ्गलमाचरन्ति-त्रिपुरेति । त्र्यात्मक पुर भूपुरं मण्डलकोण
रेखामन्त्रादिसमूहो वा यस्याः सा त्रिपुरा। तदुक्तं कालिकापुराणे-

  त्रिकोणं मण्डलं चास्या भूपुर व त्रिरेखकम् ।
  मन्त्रोऽपि त्र्यक्षरः प्रोक्तस्तथा रूपत्रयं पुनः ।
  त्रिविधा कुण्डलीशक्तिस्त्रिदेवानां च भृष्टयं ।
  व त्रय त्रयं यस्मात्तस्मात् त्रिपुरा मता ।।

नि । कुलस्य मज तीयसमूहस्य निर्पि मातृमानमेयम्पत्रिपुट्या । कज्ञान'पयन्वेन
माज'न्यान् । पटमहं जानामीत्येव ज्ञानाकारात् ।

  जानामीति नमेव भान्तमनुभात्येतत्समस्तं जग'दिति

श्रीमदाचार्यभगवत्पादोकनेः । तदेव हि कुलम् । 'सजातीयैः कुलं यूथ ' मिति
काशात् । परमशिवादिस्वगुरुपर्यन्तां वंशो वा कुलम् । संख्या वश्येन' ति पाणि
निसूत्रे 'वशो द्विधा विद्यया जन्मना च' ति महाभाष्यात् । आचारो वा कुनम् ।

  न कुलं कुलमित्याहुराचार कुलमुच्यते ।
  आचाररहितो राजन्नेह नामूत्र नन्दति' ।।

ति भविष्योत्तरपुराणात् । सूषनामागों वा कुलम् । कुः पृथिवीतत्वं लीयते यस्मि
स्तदाधार चक्र तर य शयस्य सबन्धात् । अरुणा रक्ता श्रीः कान्तिर्यस्यास्ताम् ।
कामराजेन कामेश्वराल्यपरमशिवेन विद्ध सामरस्याएन्न अङ्ग यस्या: । त्रिगुणै
सत्वरजस्तमोमयंर्देवरिब्रह्मरुद्रः नितरां नुतां स्तुताम् । एकान्तां रहोदेवतां
एकां मुख्यां ता प्रसिद्धा वा। अश्चासाविश्चं:त कर्मधारयं शिवकाम इत्यर्थातत्सुन्दरी
वा । 'अकारो ब्रह्मविष्ण्वीशक मठेष्वि' tत विश्वः । 'इकारा मन्मथः प्रोक्त 'इत्यने
कार्थध्.निमञ्जरी च । बिन्द मृदनन्दमय चक्र गच्छतीति तथा । महान्ब्रह्माण्डा
दिम् आराम्भ। यस्यास्तामीडे स्तौमीत्यर्थः । अथात्रैवं नामोद्धारः प्रवश्यंते-त्रिपुरे.
त्यत्र पकार एकसंख्याया वाचको रेफस्तु द्वित्वसल्याया: । यदाह वररुचिः।

  कटपयदर्गभवैरिह पिण्डान्त्यैरक्षरैरङ्काः ।
  नेत्रे शून्यं ज्ञेयं तथा स्वरे केवले कथिता'।।

इति । पिण्डान्त्यैरित्यन्य व्यञ्जनसमूहे चरम एव सांकेतिक इत्यर्थः । अङ्कानां
मतो गतिरिति न्यायात्पुरेत्यनेनैकविंशनिमंख्या कथिता भवति । एवमुक्तरत्रापि ।
तेन नि इत्याकारकपदारब्धानि नामानि त्रिनयनेत्यारभ्य त्रिकोणगेत्यन्तान्येकविं