पृष्ठम्:श्रीललितासहस्रनाम.pdf/३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला १
[
सौभाग्यभास्करव्याख्या

पोऽङ्गविशेषः । उदितमिति तु नयुसकत्वेन परिणमनीयम् : भण्डाभ्योऽसुरो नलि
तोपाख्यानं यो विस्तरेण वणितस्तस्य वधो युद्धे हैननं विस्तरेण बहुना शब्दरा
शिना । 'प्रथनं वावशब्दे ' इति पर्युदासाच्छब्दभिन्न एव विस्ताम् इति रूपम् ।। २ ।।
निरुपपदस्य पुरपदस्य प्रवृत्तिनिमित्तभूतधर्माणां पौरवल्याइँव्याः पुरमव मुख्यं पुर
पदवाच्यं अभियुक्तानां नाम श्रीपदपूर्व पयुञ्जीते' ति वचनाच्छुीकारपूर्वकमि
प्रयूवनम् । तच्च रुद्रयामले 'अनन्तकोटिब्रह्माण्डकोटीनां बहिरूध्वंत.' इत्यादिना
चविशतिप्राकारैरनन्तयोजनविस्तृतैः परिवेष्टित्वेन वणितमेकम् । मेरोरुपरि तर
समानयोगक्षेमं सक्षिप्तं ललितास्तवरले भगवता दुर्वाससा देशिकेन्द्रण वणितमारम्।
क्षीरसमद्रमध्ये तृतीयमिति तु विद्यारत्नभाष्यकाराः । महाविभवविषयकः शब्द

अन्तर्यागक्रमश्चैव बहिर्यागक्रमस्तथा ।
महायागक्रमश्चैव पूजाखण्डे प्रकीर्तित ।। ५ ।।
पुरश्चरणखण्डे तु जपलक्षणमीरितम् ।
होमरवण्डे त्वया प्रोक्तो होमद्रव्यविधिक्रमः ।। ६ ।।
चक्रराजस्य विद्याया: श्रीदेव्या देशिाकात्मनोः ।
रहस्यखण्डे तादात्म्य परम्परमुदीरितम् ।।
स्तोत्रखण्डे बहुविधाः स्तुतयः परिकीर्तिताः ।। ४ ।।
मन्त्रिणीदण्डिनीदेव्योः प्रोक्ते नामसहस्रके ।

राशिर्यति नु वर्णनक्रियाया विशेषणम । श्रीत्रीजयुक्ता या पञ्चदशाक्षरी पच

दशानां स्वराणां समाहारः कादिविद्या हृदविद्या वा नस्या: । तम्यां श्रीबीजया
गस्तु 'चत्वार ई बिभ्रति क्षेमयन्तः' इति श्रुतिसिद्धो रहस्यतरः माप्रदायिकैकवे
द्योऽम्तीति कश्चित् । तत्तन्त्रषु क्वाप्यदर्शनात्प्रामाणिका न मन्यन्ते । उतश्रुतिस्तु
‘कामराजाख्यमन्त्रान्ते श्रीबीजेन समन्विता । पोडश:४रविद्ययं श्रीविद्येति प्रकी
तितं' ति हयग्रीवोद्धतमन्त्रान्तरपरेत्यप्याहुः । तेन श्रीमान्दः शोभादिपरः । वक्ष्य
माणव्याडिकोशन बह्वर्थत्वावगमात् ।। ३ । षोढंति । गणेशाग्रहनक्षत्रयोगिनः
राशिपोठरूयन्यासपट्कजन्यावान्तरापूर्वषट्कैकपरम्पूवंसाधनीभूतो न्यासः षाढा
न्यास उच्यते । स च भषणमालिन्यादिभेदादनकविधः । आदिना चक्रन्यामादिपरि.
ग्रहः । न्यासखणड़े समस्तन्यासैकप्रतिपादके ग्रन्थशकले । न्यासो नाम तत्तदै -
तानां तत्तदवयवेष्ववस्थापनम् । अवस्थितत्वेन भावनेति यावत । ४ । अन्त
रिति । अन्तर्यागो नामाधाराद्राजदन्तान्तं तेजस्तन्तोर्विभावनं, मानमी देव
पूजा वा तस्य क्रम इतिकर्तव्यता । बहिर्यागः पात्रासादन'दिशान्तिस्तवान्
कर्मसमूहः । स एवाष्टाष्टकादिघटितो महायाण: । एते चास्माभिर्वरिवस्याप्रकाश
( जाप्रकरण एव निरूपिताः ।। ५ । पुरश्चरणेति । पुर: मन्त्रोपास्तेरादौ दीक्षोत्तर