पृष्ठम्:श्रीललितासहस्रनाम.pdf/७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला २
[४३
सौभाग्यभास्करव्याख्या

'दी१। जन्म तृतीय स्या 'दिति वचनस्य मातृरुदराज्न्म मेलनाभिप्रायकत्वेनाविरो
धान् । द्धविद्या व्यक्षरी सेवाङ्कुरमारम्भो यस्याः सा शुद्धविद्या.कृ1 । अकारं
त्यत्रा४: परतोऽकारप्रश्नषेणाङ्कुरयोरभिविध्यनुत्तरवाचकत्वेनानृत्तग्पर्यन्तेत्यर्थः ।
ाद्धविद्याइकुरा च सा आकारा च मा द्विजाड्विनश्चेति कर्मधारयोत्तरं तस्या
द्वयेनोऽज्वला भासमानेति विग्रहः । संप्रदायक्रमायातद्वात्रिशट्टीक्षिनान्तःकरणे
पुरुषवौरेयैरेव लभ्या नान्यैरिति भावः ।

एलालवङ्गकपुंरकस्तूरीकेसरादिभिः ।
जातीफलदलैः पूगैलाङ्गल्यषणनागरै. ।

प्रसारयन्ति या दिशः प्रान्याद्या दशा देवताम्ना एवान्तं पर धनं यस्या: मा । ताभि

देवताभरम्बामूखकमलविगलत्ताम्बूलकबन्नापक्षिणीभिगपि नदलाभा:प्रथमनिःसृत
परिमत्न एवाहंपूबिक या यौगपद्य न समाप्य सर्वाभिगृह्यने । तल्लिप्सयै ;ि त'
'ान्य परितोऽदृश्यत्रेषेण स्थिता इति तापयेग'न्योन्प्रेक्षाध्वननादिह वस्तुनाल्लकार

निजसंलापमाधुर्यविनिर्भत्सितकच्छपी ।
ग्रन्दस्मितप्रभापूर मज्जत्कामेशमानसा ।। ६२ ।।
कामेशाबद्धमग्ङ्गल्यसूत्रशोभितकन्धरा ।। ६३ ।।
कनकाङ्गदकेयूरकमनीयभुजान्विता ।

श्रवनि । अथवा यस्या ब्रोटिकामोदेन परिमलातिशयन समाकषणि मगभग्लानि

दिगन्तराणि सेति ।

आमोद: मोऽतिनिहारी वाच्यलिङ्गत्वमागणात् ।
ममाकी तु निहरीि सुरभित्रणनर्पणः !: !

इत्यमरः । निजेति निजस्य स्वीयम्य स्बत:शोभनम्य ब्राविषयकस्य बान्ना

‘स्य वर्णात्मकशब्दस्य माधुर्येण मञ्जुलतया विशिाय न पंपा भन्मता निस्वन।
कच्छपी वीणा यया मा । ममासान्नविधे गनित्यत्वात 'नानश्चे 'नि न ३ 7 ।
कच्छपम्य त्री कन्)पति तु कश्चित् । त’ ‘कन्छपी मनी वंाणे ' न्यादिकोश

दर्शनात् । अमरकोशशेषोऽपि वीणामधिकृत्याह
।. तात्पर्य गम्यो, २. नदमन्