पृष्ठम्:श्रीललितासहस्रनाम.pdf/७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला २
[४५
सौभाग्यभास्करव्याख्या

नाम्लवासरलितम ६५ ॥
तयोगतताबरतलमूनेवाग्रबमा ।
सनआरटनवल ।। ६६ ।।

युठा । अङ्गदकेयूरयोग—तिबेनक्षष्यमाश्रित्सामरणद्वयपरं वा च्यवयम् । अत-

एव बोतरखण्डे सप्तमेऽध्याये शिवध्यानप्रकरणे प्रयोगः ‘दधानं नागबलपकेणु
रामदमूहिक:’ इति । वन्यत्रापि केयूराङ्गदहारक्षमुखसंसारविश्राविता
मिति । अलूरमङ्गदं दोभूषेत्यग्निषुराणं तु शुशूषमतेनानुगमम्य कथनक्षरम् ।
उदश्चारित्वादमरसिंहोऽपि तत्पर एवेत्यदोषः
रलेति-ग्लखचितरैवैयेण वामरणनितीन बार्बोसौवर्णेन लोलं
वञ्चनैर्हरिभावमापन्नैर्मुक्ताफलैश्चान्वित ! रत्नमयं दोबासंबधि बिन्ताक
तदधस्तिर्गकहितरूपेण नवमानं पुंनागैरित्यजागरणपरं वा । चिन्ताग्रानम्रः
देशेषु प्रसिद्धम् । संसाटिNपर्याय इति तु कटिबद । तत्तादृगकोशलेखनाच्चिन्यम् ।
ग्रीवायामेव चिन्ता ध्यानं येषां ते ग्वेयचिन्ता |Y: । उपर्युपर्यापाळत एव ध्यानं
ये कुर्वन्ति न पुनर्देहगन्तर्देवतां* इयितुं समास्ते मध्यमाचरिण इत्ययंः।
लोमाः सतृध्या अषमाधिरिव लोलश्चलसतृष्णयों' रित्यग्निपुराणनगुवा
यमरः। मुक्ता उत्तमाधिकारिण इत्यर्थः । एतेषां त्रयाणामपि यानि रत्नभूतान्या-
तानि बलङ्गलान्बचिकलानि च । वाङ्कोषदोंऽमस्ताविति शld ।
तैरन्विता तड़ने तत्परा इति प्रकृताप्रकृतोभयविवयकक्लोलः ॥ ३४ ॥
कामेश्वरेति कामेश्वरस्य प्रेमैव रलमपि । स्नोनमःतत्पयनविषयं प्रति-
पषभूतौ स्तन क्या; । मणिशदो रनपरः मन स्तनयोरेव विशेषण के ) तन-
रत्नं विीय प्रेमरसं तबतेति भावः । तेन हिगणमुल्यदानेन क्रयविक्रयाभ्यां ।
सुतरां परस्परस्यतापायेन प्रेमपरावृत्त्यभाव. पातिव्रत्यातिशयश्चेति विनिमयासं
कारेण वस्तुध्वनिः ।
नाति नामिवालवानो ननाजभबम्रो यस्या रोग वन्यभिन्नतायास्नस्य:
फनभूता कुचद्वयी बस्याः मेनि परंपरतः पक्ष मृगॅक्षामंन्यानिलथशिश्चेति संकरः।
। ६४ ।।
महर्षीण-लक्षयितुं योग्या कक्ष्या शप्यमानेति यावद् । शथगनस्छैव लिङ्ग”
स्यामिति प्रति कारणत्वात् । निङ्गज्ञानमात्रस्य कारणतावादेऽपि लिङ्कशनयोवि

शेष्यविशेषणभावे विनिगमनाविरहंगमयतोऽपि कारणताया दुष्परिहरत्वात्
। दोर्मरि, 2. पुनर्दहरहरान्तर्देवसा, 3. बवाचिकारिणः