पृष्ठम्:श्रीललितासहस्रनाम.pdf/८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४६
[प्रथमशतकं
ललितासहस्रनाम

यन्म
रोमनसैव लिङ्गमिति यावन् । तया सम्यगुन्नेयं प्रमानुमितिविषयो मध्यमं वलग्न
यस्याः । नाभ्यध:प्रदेयो मध्यमायचनावयववान् रोमलनात्वादिति प्रयोगः ।
मध्यमम् रोमनतया मथना काव्यलिङ्गलंका: । यद्यपि निराधारो हा रोदिमि
नथाच गौनमसूत्रं ब्र

अरुणारुणकौसुम्भवम्त्रभास्वत्कटीतटी ।
रत्नकि कैiणकारम्यरशानादामभूषिता ।। ६७ ।।
माणिक्पमुकुटा-ार जानुद्वयविराजता ।। ६८ ।।
इन्द्रगोपपरिक्षिप्तस्मग्तृणाभजङ्गिका ।
स्तनति
नग्नदीधिनिमंछन्नम नमोगुणा ।
पदयप्रभ:जालपराकृतसरोरुहा ।। ७० ।।

ना।।' ना णन राणमरोलट्टन्द्रमानन्:ाय:'न्यादाविवाधारतेत्यम्य भयं न साधन्व

| प्रथमशतकम्
रत्नेति । मयीर्भि : ' इति भि
दाम्ना मंौवर्णमेखलामूत्रेण भूषि3ा ।। ६.५ ।।
अरुणति . अतिशयेनारुगमा "ा। ग कान्तायाः करतल रागरक्तरक्त' इतिबद
तिाः5य वामपा द्यानन'तु । प्राणवदनूरुवदः ण वा । कंसुः भेन रक्त कोसुम्भं च
द्रषष्टिव।भी रम्येण र:ानाभिन्नेन

कामेशांति .. कामा नैव ज्ञाते तदकसाक्षिके मौभाग्यमदंदैवे लावण्षकोमल्नत्व
1. काय्य लङ्गान द्वार।ऽन्मानं वा 2. ज्ञान, '. भकुटाकार