पृष्ठम्:श्रीललितासहस्रनाम.pdf/९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला २
[५९
सौभाग्यभास्करव्याख्या

संधाने योगिनस्तस्यास्तमये भावने सति । तद्वशततदिच्छादृशरीरोत्पतिरिष्यते ।
भूतानां देहधीप्राणश्यानां ग्राहकात्मनाम् । ग्राह्याणां स्थावराणां च संधानं परि-
गोपणम् । पृथक्यमथ विश्लेषो व्याध्यादिक्लेशबन्धनात् । विश्वस्य देशकालादिवि।
प्रकृष्टस्य यत्पून । संघट्रश्वक्ष राद्यक्षप्रत्यक्षीकरणादिकम् । एतत्सर्वं भवेच्छक्ति
संघाने सति योगिन' इत्यादि । पुंस्वशतिबल्ये तिरोहितापि यौवने यथा समूल
सति तथा विचित्राः शक्तिसमू हा जीवे विद्यमाना अप्यज्ञानवशातिरोहित उद्योग
सति त मवां अपि ताः समुल्लसन्तीति तु सप्रदाया।र्यः ॥ ७५ ।।
समुपस्करोति--अस्ति संपादकरीनाम काचिद्देवता । या तावदस्यतश्रतत्रे
संपत्करोति काप्यस्त विद्या सचिस्यवंभवे “त्यारभ्य ‘एवं त्रिवर्णा सा विद्या
विधानं चाय कथ्यत’ इत्यन्तेन वशक्षा न हिं त्रिपुरसुन्दर्या गजेष्वधिकृतेति
ललितोपाख्याने प्रसिद्धम् । ललितापरमेशान्या अङ्कुशास्त्रासम् गत। संपतरो
नाम देबी'त्यरभ्य’ रणकल हनं नाम सारुरोह मतं गज 'मित्यादिकमुक्त्वा ' ता,
मन्वगाययुः कोटिसंशकः कुञ्जरोतम। ’ याम । तया सम्यग्गजशास्त्रकथितो
पायं रारूहानामारोहणादिना नियमितानां सिन्धुराणां भद्रमन्द्रमृगादिभेदभिन्नगजानां
न गन हास्तिकेन सेविता। अथवा मुखसंपन्मयी चित्तवृत्तिः प्रापक रीत्युच्यते तस्य
समारूढीवषयीभूतः सिन्धुरत्र जैः ज्ञउदादिविषयसमूहैः सेविता । तथाच कादिमते
इन्द्रियार्थान्गजाम्बूवं तन्नामैव समर्चयेदि' ति । एकस्मिन ने विषयीभताया-
स्त्रिपुष्पा। विविच्य संबन्धजानरूपा चित्तवृतिः सुखसंपकरो र तदुतं प्रस्यभि
ज्ञायाम्

ग्राह्यग्राहकसंवतिनमये सर्वदेहिनाम् ।
योगिनां तु विशेषोऽयं संबन्धे मावधानते ।

इति । तदिदं 'लोकानन्द, समाधिमुयमित मित्रसूत्रव्याख्यायां स्पष्टम् । मम ।

स्त्र ग्रययानुसंधाने नष्टस्य पुनरुत्थान 'मत मूत्र वरदराजेनोक्तं

मात्रः पदायरूपाद्यरध्वेभिश्चक्षुरादिभिः ।
अलं म्बप्रथय नाम ततम्बपद्मवेदनम् ।।
सधान तु समम्तं तदहमित्यनुमंहतिः ।
आमुष्मिन्सति नष्टस्य हरितम्योअवगतः । ।
यस्य पुनरुत्थान भूय उन्मज्जन भवन् ।
ऐक्यसंपत्करं तस्य योगद्रस्यैति शिष्यत ।।

इति ।
!, सम्पति