पृष्ठम्:श्रीललितासहस्रनाम.pdf/९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला २
[६३
सौभाग्यभास्करव्याख्या

अनिरासः स्वसंवेत्भवादश्च्युतिनिजात् ।
उद्यतुर्यचमत्कारादुपलब्धिस्वभावतः ।।

इति ।

उबालेति--ऽवालामालिनीनामिका चतुर्दशतिथिनित्य । तया हि श्रीमा-
मभितो वह्नमयः प्रकारो निर्मितः तदाक्षिप्तस्य निमितस्य वह्निमयमा कार ।
वरणस्य मध्यभागे स्थिता। तथाच ब्रह्माण्डे ज्वालामालिनींप्रति देवीत्रवन"

वक्ष्ये स्वं वह्निरूपासि ज्वालामालामयाकृतिः
त्वया विधोयतां रक्षा बलस्यास्य महीयसः ।
शतयोजनविस्तारं परिवृत्य महीतलम् ।
जिगद्योजनमुन्नम्रवलाप्रकारकां व्रजेत् ।।

इत्यादि । यद्वा न परस्प विलक्षणमृष्यादिसदृतस्य ज्ञानिनः कथमद्वैतसंधान

लोपाभाव इत्यत आह बालेति । ज्वलनां मालिनिक मालास्ताश्च आक्षि-
नास्तत्क्षण उत्पन्नाश्च वङ्गः प्राकाराः प्रकाराः स्फलिङ्गादयस्तेषां मध्यग तद्-
द्रष्टस्वेन तरन्नरुवेत व महयवसनो विवदमानयोर्दूयोर्मध्यस्थवन्निविकार। सघा
दिकर्तुरेवेन तद्विकारेऽप्यविकारिणीति यावत् । तदुक्तं स्पन्दशास्त्रे

अवस्थायुग नं चात्र कार्यं कर्तुत्वशब्दितम् ।
कायंता। क्षयिणो तत्र कर्तृत्वं पुनरक्षयम् । ।
यस बप्रयनो यः केवलं सोऽत्र लप्यते ।
भण् संन्यवघोद्युक्तशक्तिविश्रमहति ।
निरयाप राक्षमोषनिरीक्षणसमुत्सुका ।। ९ ।।
भण्डपुत्रवधोद्युक्तबलाविक्रमनन्दिता ।
मन्त्रिण्यम्बवरचितविषङ्गवषतोषिता ।। ३० ।।
तस्मिल्लनेऽपि लतोऽस्मेित्यबध: प्रतिपद्यते ।
नतु योऽन्तर्मुखो भावः सर्वज्ञत्वम्णास्पद ।
तस्य लोपः कदाचित्स्यादन्यस्यानुपलम्भनात् ।।

इति । चिदुद्विश्वस्य ज्ञानिनो विस्फुलिङ्ग बलादितुल्यजगतः कार्यस्थ नाशंसि

वह्निवरुपप्रकाशकत्वस्य प्रकाशमकश्वस्य वा न क्षतिरिति फलितार्षः। नच शिव-
कार्यस्य क्षयिष्णुत्वेन शिघनिष्ठकर्तृत्वस्य नाशाभावे साधकस्य योगिनः किरणात

मिति वाच्यम । अम्यापि शिवतुल्यत्वेन ' तथा पर्यसूयोगानर्हत्वाच्छिवतुल्यो जात '
1. मध्यगः, 2. बलस्यास्य3. सुतेऽपि मुन्नोऽस्मीत्यबुद्धः