पृष्ठम्:श्रीविष्णुगीता.djvu/१६७

एतत् पृष्ठम् परिष्कृतम् अस्ति
१४७
श्रीविष्णुगीता।


धीयोगेन निरीक्षध्वं विराडरूपेऽथवा बुधाः ! ॥ ८६ ॥
ममैवात्मस्वरूपं हि समाधिद्वारतोऽथवा ।
ब्रह्मानन्दप्रपूर्ण तल्लभध्वं सुरसत्तमाः ! ॥ ८७॥
येन केन च योगेन पश्यद्गयो मां निरन्तरम् ।
दातुं वः परमां शान्तिं सर्वथैवोद्यतोऽस्म्यहम् ॥ ८८ ॥
सर्वधर्मान् परित्यज्य शरणं यात मां ध्रुवम्
अहं वः सर्वपापेभ्यो मोक्षयिष्यामि नो भयम् ॥ ८९ ॥
अहं हि सर्वभूतानां तिष्ठामि हृदयेऽमराः !।
भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया ॥९॥
मामेव शरणं यात सर्वभावेन निर्जराः !।
मत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यथ शाश्वतम् ॥ ९१ ॥

दवा ऊचुः॥१२॥

देवादिदेव ! सर्वात्मन् ! महाविष्णो ! दयानिधे !


बुद्धियोगसे विराट्रूपमें मेरा दर्शन करो अथवा हे सुरश्रेष्ठो ! समाधिके द्वारा मेरे ब्रह्मानन्दपूर्ण आत्मस्वरूपको प्राप्त हो । ॥६-८७ ॥ जिस किसी प्रकारसे निरन्तर मेरा दर्शन करनेवाले तुम लोगोंको में सर्वथाही परम शान्ति देनेको प्रस्तुत हूँ ॥ ८ ॥ सब धर्मोको छोड़कर निश्चय एकमात्र मेरी शरणागत हो जाओ, कुछ भय नहीं है, मैं आपलोगोंको सब पापोंसे मुक्त कर दूंगा हे देवगण ! मैं ही यन्त्रारूढ़ सब प्राणियोंको मायासे नचाता हुआ उनके हृदयमें स्थित रहता हूँ ॥ ६० ॥ हे देवगण ! आपलोग सबभावोंसे मेरीही शरणको प्राप्त हो, मेरी कृपासे परम शान्तिको और सनातन स्थानको प्राप्त करोगे ॥६१॥

देवतागण बोले ॥ ९२ ॥

हे देवादिदेव ! हे जगन्निवास ! हे सर्वात्मन् ! हे महाविष्णो !