पृष्ठम्:श्रीविष्णुगीता.djvu/१६९

एतत् पृष्ठम् परिष्कृतम् अस्ति
१४९
श्रीविष्णुगीता।


इच्छामो हि वयश्चातो भूतसङ्घ चतुर्विधम् ।
आरभ्य निखिला जीवा देवतासुरमानवाः ॥ १०० ॥
वर्तन्तेऽन्ये च ये जीवास्ते सर्वे ते समानतः ।
लब्ध्वाऽसीमदयाराशिं कृतकृत्या भवन्त्वलम् ॥ १०१ ॥
ज्ञानमस्याश्च गीतायाः प्राप्य मोदं वहन्तु ते ।
एषैव प्रार्थनाऽस्माकमेतदेवाभिवाञ्छितम् ।। १०२ ॥

महाविष्णुरुवाच ॥ १०३ ॥

तथाऽस्तु भवतां देवाः ! यथाभिलषितं वरम् ।
प्रार्थितं सर्वलोकानां यतो मंगलहेतवे ।। १०४ ।।
मत्परायणया धृत्या सात्त्विक्या भवतां सुराः ।
ज्ञानगर्भितया चैव सात्त्विक्या धर्मयुक्तया ॥ १०५ ।।
सर्वलोकहितैषिण्या विनीतोदारया तथा ।
प्रार्थनया प्रसन्नोऽस्मि तथेत्यस्तु पुनर्ब्रूवे ॥ १०६ ॥
गीतेयं विष्णुगीतेति नाना ख्याता भविष्यति ।


इस कारण हम इच्छा करते हैं कि चतुर्विध भूतसङ्घसे लेकर मनुष्य, देवता और असुर तथा अन्यान्य जो जीव हैं वे सब आपको अपार कृपापुञ्जको समानरूपसे प्राप्त करके सम्यक् कृतकृत्य होवें। ॥ १००-१०१ ॥ और वे इस गीताका ज्ञान पाकर आनन्दित हो, यही हम लोगोंकी प्रार्थना और यही अभिलाषा है ॥ १०२ ।।

महाविष्णु बोले ।। १०३ ॥

हे देवगण ! आपका अभिलषित वर जैसा है वैसा हो क्योंकि आपने सबलोकोंके मङ्गलार्थ प्रार्थना की है॥१०॥हे देवगण! आपलो. गोंकी मत्परायण सात्त्विकधृतिसे और सात्त्विकी, ज्ञानसम्पन्ना, धर्म- युक्ता,सर्वलोकहितकरी, विनीत और उदार प्रार्थनासे मैं प्रसन्न हुआ हूँ। मै पुनः कहता हूँ कि ऐसाही हो॥१०५-२०६॥हे देवगण ! यह गीता