पृष्ठम्:श्रीविष्णुगीता.djvu/८०

एतत् पृष्ठम् परिष्कृतम् अस्ति
६०
श्रीविष्णुगीता।


दैवी ह्येषा गुणमयी मम माया दुरत्यया ।
मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥ १२२॥

देवा ऊचुः॥ १२३ ॥

गुणत्रयस्य विज्ञानं गुरो! तव मुखाम्बुजात् ।
कृतकृत्या वयं जाताः श्रुत्वा तन्महदद्भुतम् ॥ १२४॥
इदानीञ्च वयं सर्वे भवतः कृपया विभो !।
रजस्तमोऽभिसंसक्ता नाऽधःपातं व्रजेम हि ॥ १२५ ॥
कृपासिन्धो ! वयं येन ज्ञानेन त्रिगुणस्य वै ।
रहस्यं द्रष्टुमर्हाः स्मः प्रत्यक्ष सर्वदैव हि ॥ १२६ ॥
तथैव सर्वदाऽस्मासु शक्तिस्त्रिगुणदर्शिनी ।
विशेषतोऽनिशं तिष्ठेत्तज्ज्ञानं नः समादिश ।। १२७ ॥

महाविष्णुरुवाच ॥ १२८ ॥

त्रिदशाः ! त्रिगुणैर्नित्यं सृष्टिस्थितिलया इमे ।


है॥ १२१ ॥ यह मेरी सत्त्वादिगुणमयी अलौकिक माया निश्चयही दुस्तरा है, जो मुझको प्राप्त होते है वेही इस मायाको अतिक्रमण कर सक्ते हैं ॥ १२२ ।।

देवतागण बोले ॥ १२३ ॥

 हे गुरो ! हमलोग उस अत्यन्त अद्भुत गुणत्रयके विज्ञानको आपके मुखकमलसे सुनकर कृतकृत्य हुए ॥ १२४ ॥ हे विभो ! अब हम सब आपकी कृपासे रजोगुण तमोगुणमें फंसकर अपनी अवनति नहीं करेंगे ॥ १२५ ॥ हे कृपानिधे ! हमें वह ज्ञान बताइये कि जिस ज्ञानसे हम त्रिगुणके रहस्यको प्रत्यक्ष करनेमें सदाही समर्थ हो और त्रिगुणको विशेषरूपसे निरन्तर देखनेकी शक्ति हमलोगोंमें सदा बनी रहे ॥ १२६-१२७॥.

महाविष्णु बोले ॥ १२८॥

हे देवतागण ! त्रिगुणके द्वारा दृश्य प्रपञ्चके ये सृष्टि स्थिति लय