पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषयानक्रमणिका वराहपुराणम् प्रथम १भाः श्वेतवराहकल्पवृत्तान्तकथनम् वैकुण्ठाद् भगवत्क्रीडाचलानवनम् देवादिकृतश्वेतवराहप्रार्थना सुतकृतस्वामिपुष्करिणीमाहात्म्यवर्णनम् क्रीडाद्रिप्रविष्ट श्रीवराहदिव्यवैभववर्णनम् क्रीडाद्रेर्भगवत्सान्निध्येन महिमाधिक्यवर्णनम् क्रीडाद्रेः कारणभेदेनानेकनामानुवर्णनम् महर्षियज्ञवाटं प्रति भगवदागमनम् वृद्धस्य कुमारधारास्नानेन कौमारप्राप्तिः भ्रष्टरराज्यस्य शङ्कणनृपस्य राज्यप्राप्तिक्रम् आत्मारामाख्यविप्रस्य सम्पत्प्राप्तिक्रमः सनत्कुमारकथितव्यूहलक्ष्मीमन्त्रोद्धारक्रमः कपिलादिसप्तदशतीर्थमाहात्म्यम् पाण्डवतीर्थमाहात्म्यम् जराहरादितीर्थत्रयमाहात्म्यम् श्रीवेङ्कटाद्रिं प्रति श्रीरामागमनम् वैकुण्ठाख्यगुहाप्रविष्टवानरवृत्तान्तः वैकुण्ठद्रौ गुहाप्रभाववर्णनम् रावणादिपीडितदेवर्षीणां क्षीरार्णवब्रह्मलोकादिगमनम् ब्रह्मादीनां श्रीवेङ्कटाचलागमनम् पुत्रार्थिनो दशरथस्य श्रीवेङ्कटाचलगमनम् दशरथेन श्रीवेङ्कटाचलवासिमहर्षिचरित्रदर्शनम् श्रीभगवदाधिभविघट्टः ब्रह्मादीनां भगवन्मन्दिरप्रवेशादिवर्णनम् अगस्त्यादिकृतभगवत्स्तुतिः पृष्ठ संख्या ... • • 14 16 20 22 23 27 32 36 45 48 58 60 68 72 75 82 87 92 99 105 12