पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/११८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

'100 योऽसावष्टाक्षरो मन्त्रो वेङ्कटेशपरायणः । लब्ध्वा तं मन्त्रमतुलं पार्थिवो यन्त्रसंयुतम् ।। ५ ।। स्वाभिपुष्करिणीतीरे स्नात्वा विधिवदादरात् । क्वचित्तत्र समे देशे लिखित्वा यन्त्रमुत्तमम् ।। ६ ।। तत्र विष्णु समभ्थच्र्य श्रीनिवासं जगत्पतिम् । लदग्रतो जपं कुर्वन्नतिष्ठत्परमासने ।। ७ ।। यह सुनकर राजा ने कहा-हे प्रभो कोई मन्त्र बतला दीजिमे । इस पर वसिष्ठजी ने परम उत्तम अष्टाक्षर भंत्र बतलाया । इस वेङ्कटेश परायण महा भन्न को यंत्र के साथ पाकर राजा स्वामिपुष्करिणी के जल में विधिवत आदर से स्नानकर, उसी जगह किसी समतल भूमि पर उस परमोत्तम यंत्र को लिखकर, श्रीनिवास जगत्पति विष्णु की पूजा करते हुए उसी यंत्र के सामने जप करने लगे । (४-७) वसिष्ठोऽपि जपन्मन्त्रमासने कुशविस्तृते । अत्रान्तरे महाञ्छब्दः कश्चित्समुदपद्यत ।। ८ ।। किमित्येवाकुलैः सर्वेवींक्षितं मुनिसत्तमैः । दुर्निरीक्ष्यं महत्तेजो दृष्टं च सुरसत्तमैः ।। ९ ।। समस्तविद्युतां कूटमाविर्भूतमिवाभवत् । ज्योतिर्गणानां सङ्कात इव तेजः समुद्यतम् ।। १० ।। अनेककोटिसूर्याश्च पूर्णचन्द्राश्च कोटयः । एकीभूय समुद्भूता इव तेजः समुत्थितम् ॥ ११ ॥ इदं किमिति तद्द्रष्टुमशक्ताः सहसैव तु । न्यमीलयन्त नेत्राणि समुत्तस्थुश्च ते सुरा ।। १२ ।। सम्भ्रान्तमनसः सर्वे समूहीभूय सादरम् । अतिष्ठन्विविधान्मंत्राञ्जपन्तो योगिनोऽमलाः ।। १३ ।।