पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/१२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

106 पुष्पवृष्टिर्महत्यासीद्देवदुन्दुभिनिर्गतः । आकाशे सुमहानासीद्रम्यमङ्गलनिस्वनः ।। ५ ।। तुष्टुबुर्देवगन्धर्वा विमानस्थाप्सरोगणाः । ननृतुर्गीतवादित्रसम्भ्रमः सुमहानभूत् ।। ६ ।। त्रैलोक्यं पूरितं तेन सम्भ्रमेण तदाऽभवत् । पश्चात वहाँ बहुत पुष्पवृष्टि हुई; तथा देवदुन्दुभि से निकला हुआ रम्य एवं मङ्गलमय महान शब्द आकाश में भर गया । देव और गन्धर्वगण स्तुति करने लगे, विमानस्थ सभी अप्सरागण नाचने लगी-और गान वाद्य का भारी समारोह हुआ। । उस समारोह से त्रैलोक्य भर गया । (५-६) विदित्वा लोकपालाश्च वसवो मुनयस्तथा ।। ७ ।। सर्वे ग्रहास्तथा रुद्रा धातारो देवतागणाः । मागा यक्षास्तथा सर्वे ये चान्ये सात्विका मताः ।। ८ ।। आजग्मुर्जगदीशानं द्रष्टुमच्युतमीश्वरम् । अष्टावसु, लोकपाल, मुनिगण, सभी ग्रहगण, रुद्रगण, धाता तथा सब देवगण-नाग, यक्ष तथा अन्यान्य सात्विक जीव, सभी अच्युत, जगदीश परमेश्वर को देखने आये । (७-८) ब्रह्माणं ते पुरस्कृत्य ददृशुर्भास्करोपमम् ।। ९ ।। नीलमेघनिभं श्यामं नीलमाणिक्यविग्रहम् । ब्रहमा को सामने करके सूर्य संमान, नीलमेवश्याम्, नीलमाणिक्य शरीरवाले श्रीपति को देखा । तप्तहाटकसङ्काशां चम्पकोद्दामदामभाम् ।। १० ।। पङ्कजोदरलावण्यामाहारिद्रसन्निभाम् । शरत्पूर्णनिशाकान्तमण्डलोपमसन्मुखाम् ।। ११ ।।