पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/१२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्वलोकसमाधारजठरालङ्कृतं हरिम् । कटिसूत्रव्यतिस्यूतकिङ्किणीकविराजितम् ।। २७ ।। कटीतटसुसम्बद्धच्छुरिकायुधभूषितम् मारद्विपमहालानसमोरुद्वयशोभितम् ।। २८ ।। मदनेषुधिसंशोभिजङ्काद्वयविराजितम् । पीताम्बरधरं काञ्च्या पीताम्बरजगत्रयम् २९ ।। गुल्फदेशलसद्वद्धकिङ्किणीकटकादिकम् । हंसशिञ्जितमञ्जीरनूपुराढ्यपदाम्बुजम् । ३० ।। । बालचन्द्रकलाशोभिनखपङ्कितविराजितम् । सहस्रपत्रपीठस्थं सर्वाभरणभूषितम् ।। ३१ ।। पारिजाततरोमूले भासमानं श्रियःपतिम् । कोटिकन्दर्पलावण्यसम्मोहितजगत्त्रयम् ।। ३२ ।। यौवनोद्दामलावण्यं पञ्चविंशतिहायनम् । कुमारं राजसिंहस्य क्रीडमानमिवाच्युतम् ।। ३३ ।। मूर्तीभूतदयासिन्धुं मूर्तीभूतक्षमागुणम् मूर्तीभूतमहौदार्य मूर्तिमदूपसम्पदम् ।। ३४ ।। नारायणमन्नाद्यन्तमव्यय पुरुषात्तमम् । ददृशुः देवगन्धर्वाः प्रत्यक्ष सुरसत्तमाः ।। ३५ ।। जो अनेक रत्नों से जटित तेजयुक्त मुकुट धारण किये, मन्द, मन्द मुसकानयुक्त कोमल दया के तरङ्ग से भरे हुए, कमल वदन युक्त, कमल के समान नेत्र वाले, सुनासिका युक्त पूर्णचन्द्र के समान मुखवाले थे। दोनों कानों में सुवर्ण निर्मित भकराकृति कुण्डल धारण किये, कंठ नीचे लटकते हुए गंले के आभूषण कंठा आदि से