पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/१३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीभगवानुवाच : ब्रह्मन् ! प्रीतोऽस्मि ते भक्त्या स्तुत्या च कमलासन ! । किमागमनकार्य ते सुराणां च तपस्विनाम् । इति पृष्टः पुनः प्राह ब्रह्मा लोकपितामहः ।। ३ ।। 121 श्रीभगवान ने कहा-हे कमलासन ब्रहमा ! तुम्हारी भक्ति तया स्तुति से मैं सुतरां प्रसन्न हूँ। आप देवताओं और ऋषियों के यहाँ आनेका क्या कारण है? भगवान के ऐसा पूछने पर लोकपितामह ब्रहमा कहने लगे । “भगवते ब्रह्मादिभिः रावणोपद्रवनिवेदनम्' ब्रटमोवाच पूर्व विश्रवसः पुत्रो रावणो नाम राक्षसः । तपः कृत्वा सुधोरं च देवदानवराक्षसैः ।। ४ ।। मानषादितरैर्लब्ध्वा वरं चावध्यतामयम् । बलदपदिमान्लोकान्बाधते नितरां मुनीन् ।। ५ ।। श्रीशैलस्य सकाशे तु दैत्याः केचन सर्वदा । बलोद्धता महावेगा नित्यं ब्राह्मणकण्टकाः ।। ६ ।। बाधन्ते प्राणिनः सर्वान्नित्योद्यतवरायुधाः । वैकुण्ठं क्षीरसिन्धुं च दृष्ट्वा त्वत्प्रीतिकारकम् ।। ७ ।। तत्तस्थानं समालोक्य लीलालोलहृदम्बुजम् ।। त्वां तु तत्र श्रियःकान्तमदृष्ट्वा चात्र ते वयम् ।। ८ ।। 16 आगताः शरणं नो हि त्वमेव रिपुसूदन । जगद्रक्षणकर्ता त्वं तद्विसृज्य रमासख ! ।। ९ ।।