पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तोण्डमानृपस्य मृगयार्थ श्रीशेषाधलागमनम् तोण्डमान्नपस्य निषादेन सह श्रीनिवाससेवार्थ गमनम् तोण्डमानृपं प्रति रेणुकोक्तिः शुकवर्णितथवसरोवरमाहात्म्यम् देवादिकृत श्रीलक्ष्मीस्तुतिः इन्द्रादीन्प्रति स्तुतिप्रसन्नलक्ष्मीवचनम् तोण्डमानृपस्य स्वपितुः सकाशाद्राज्यप्राप्तिः वसोर्वल्मीके श्रीवराहसन्दर्शनम् तोण्डमानृपाय वसुनिवेदितवाराहोदन्तः नृपस्य निषादवाक्य स्वप्नाभ्यां बिलमार्गेण शेषाचलगभनम् भगवदुक्त्या तोण्डमापकृतक्षीराभिषेकप्रनिर्भाणादिकम् गङ्गास्नानगतीरशर्माख्यविप्रचरित्रम् अस्थिसरोवरमाहात्म्यम् कुर्वग्रामस्थकुलालवंशजभीमाख्यभक्तोदन्तः श्रीनिवासकृपया तोण्डमातृपस्य सारूप्यप्राप्तिः एतम्हात्म्यश्रव भविष्योत्तरपुराणम् जनकनृपानुभूतशोकातिरेकप्रकारः शतानन्दं प्रति जनककृतस्वशोकनिवृत्त्युपायः जनकाय शतानन्दोक्तः श्रीवेङ्कटाचलप्रभावः बृषभाचलनामनिष्पत्तिः त्रेतायुगेऽञ्जनाचलनामनिष्पत्तिः द्वापरयुगे शेषश्चलनामनिष्पत्तिः कलियुगे श्रीवेङ्कटाचलनामनिष्पतिः भगवतः श्रीवैकुण्ठाद्वेङ्कटाचलगमनम् सात्विकदेवतात्वपरीक्षार्थ भृगोः सत्यलोकादिगमनम भूगुं प्रति श्रीवेकुण्ठनाथोक्तविनीतवचनम् भगवतो भृगुकृतसात्विकदेवतात्वसमर्थनम् भूयुपादाहृतिकुपितायाः लक्ष्म्याः करवीरपुर गमनम् ... ... ... ... •. •

'* ... 344, 345 347 349 350 352 355 356 359 361 36:3 365 368 371 374 375 377 381 382 384 389 392 400 418 419 423 424 424