पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/१४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

127 'आकल्पं च वसामीह वेङ्कटाह्वयभूधरे । त्वमप्यत्र मृडानाश महादव वस प्रभा ।। ३९ ।। उपत्यकायामस्याद्रेः शोचिष्केशविशीश्वर । इत्यादिश्य नृपं प्राह कोसलाधिपमीश्वरः ।। ४० ।। 'चिरकाले न दष्टोऽसि किं ते कार्य वद प्रभो ?' । केशवेनैवमुक्तस्तु प्राह राजा मनोगतम् ।। ४१ ।। हे स्वामिन, हे वेङ्कटेश ! वृषाद्रीश जहाँ आप सर्वदा रहते हैं, वही मैं भी रहूँगा । यह सुनकर नील मेघ के समान नील वर्णवाले श्री भगवान ने कहा मैं इसी वेङ्कट पर्वत पर कल्पपर्यन्त निवास करूंगा । अत एव हे मृडानीपते ! आप भी यही पर इसी उपत्यका के ईशान कोण में रहिए । भगवान ऐसा आदेश देकर कोशलेश राजा दशरथ से कहने लगे ! हे राजन- आपसे बहुत दिनों पर भेंट हुई, बतलाइए आपको क्या काम है। भगवान के पूछने पर महाराज अपनी मनोगत कामना कहने लगे । (३७-४१) स्वामिन्पुरुषशार्दूल ! त्वत्प्रासादान्मयाच्युत ! । राज्यं भुक्तं चिरं दत्तं ब्राह्मणेभ्यो महद्धनम् ।। ४२ ।। अनुभूतं सुखं सर्व जिताश्च रिपवस्तथा । नानुभूतं सुखं पुत्रजत्मसम्भवमच्युत ।। ४३ ।। न लोकः पुत्रहीनस्य वदन्तीति द्विजातयः । देहि मे पुत्रमोजिष्ठं लोकविख्यातपौरुषम् ।। ४४ ।। इति पृष्टः पुनः प्राह राजानं वेङ्कटाधिपः । राजंस्त्वया कृत पूच दुस्सह बहुदुष्कृतम् ।। ४५ ।। किं कर्तव्यं मया राजन्नित्युक्तः प्राह वै नृपः ।