पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लक्ष्म्यन्वेषणार्थ श्रीवेङ्कटाचलं प्रति भगवदागमनम् स्वामिपुष्करिणीमाहात्म्गम् श्रीनिवासस्य स्वामितीर्थपश्चिमतीरस्यवल्मीकप्रवेशप्रकार: आकाशनृपगृहे ब्रह्मादीनां धेन्वादिरूपेण स्थितिः गोक्षीरपायिनं श्रीनिवासं प्रति गोपालकृतताडनम् भूतगोपविलोकनार्थ श्रीवेङ्कटाद्रि प्रतिं नृपागमनम् नृपं प्रति वल्मीकनिर्गत श्रीनिवासशापः नृपं प्रति श्रीनिवासकृतशापहेतून्यासः भगवत्क्षतापनोदनाय गुरुकृतचिकित्साप्रकारः श्रीवेङ्कटाचलस्यायोध्याभथुरादितौल्यवर्णनम् पावतीपरिणयोपोद्घात वराक्षानुज्ञया श्रीनिवासस्य शेषाचलप्राप्तिः बकुलमालिकाख्य भगवत्परिचारिकापूर्वजन्मोदन्तः भूगयाविहारोद्युक्तश्रीनिवासालंकारवर्णनम् मृगयाविहारसमये श्रीनिवासस्य कन्यादर्शनम् पुत्रलाभेन वियनृपानुभूतचिन्ताप्रकार: धरणीतलात्पद्मावत्युत्पत्तिवर्णनम् वियनृपस्य वसुदानाख्यसुतोत्पत्तिः पद्मावत्याः पुष्पापचयसभये श्रीनिवासदर्शनम् पधायती श्रीनिवासयोः परस्परसंवादः पावतीपराजितश्रीनिवासं प्रति वकुलमालिकासात्वोक्तिः बकुलां प्रति श्रीनिवासोक्तस्वमनोनिर्वेदहेतुवर्णनम् बकुलां प्रति श्रीनिवासवर्णित पद्मावतीपूर्वजन्मोवन्तः बकुलां प्रति पधावतीसखीज्ञापितपद्मावत्युदन्त पावतीसखीः प्रति बकुलोदितस्वागमनोदन्तः श्रीनिवासस्थ पुल्कसीरूपेण नारायणपुरगमनम् पुल्कसीरूपधारि भगवता पद्मावतीजनन्याश्चान्योन्यसंवादः धरण्यै पुलिन्दोक्त पद्मावतीदेहशोषणनिवृत्त्युपायः पद्मावतीकथित भगवल्लक्षणतद्भक्तलक्षणानि धरणीशं प्रति पद्मावतीसखीभिः सह बकुलागमनम् धरणीं प्रति कुलोक्तस्वागमनकारणम् ... ... 425 429 43 432 434 437 438 443 444 446 457 459 462 467 458 473 476 479 485 489 500 504 506 508 523