पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/१५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

132 अनेन सुतरां प्रीतस्तव दास्ये यथेप्सितम् । स्थास्याम्यत्रैव सर्वेषां प्रत्यक्षः सर्वकामदः ।। १२ ।। आकल्पं च वसामीह श्रिया सार्ध चतुर्मुख ! । शेषेण गरुडेनैव विष्वक्सेनेन सर्वदा ।। १३ ।। भूम्या च नीलया सार्ध सर्वैः पारिषदैः सह । ब्रह्माजी के यह वरदान मांगनेपर कृपानिधि भगवान बोले-हे चतुर्मुख ब्रह्माजी ! आपने यह घर तो सर्वोत्तम तथा बडा भारी मांगा । सब जीवों पर आपकी अनन्त कृपा परम धन्य हैं। अत: मैं आपसे अत्यन्त प्रसन्न होकर यह वरदान देता हूँ कि आपके इच्छानुसार सब जीवों के अभीष्ट पूर्ण करने के िलए प्रत्यक्ष रूप से इस पर्वत पर, रमादेवी गरुड, शेषनाग, पृथ्वीदेवी नीलादेवी तथा सभी पार्षदों के साथ निवास कगा । (१०-१३) ये केचिदत्र कुर्वन्ति तपांसि विविधानि च ।। १४ ।। तेषां तपांसि सिध्द्यन्तु सुलभेनाशु वत्र्मना । तथैव यज्ञकर्माणि योगाश्चापि च योगिनाम् ।। १५ ।। स्वामिपुष्करिणी चेयं ब्रह्मलोकपितामह ! । तीर्थानां स्वामिभूतत्वादुच्यतेऽन्वर्थनामतः ।। १६ ।। यानि कानि च तीर्थानि गङ्गादीनि महीतले । तानि सर्वाणि चोत्पन्नान्यस्मात्तीर्थात्पितामह ! ।। १७ ।। ऐरम्मदतटाकश्च वैकुण्ठे यस्तु तिष्ठति । स एव गीयते चात्र स्वामिपुष्करिणीति च ।। १८ ।। अत्र स्नानेन नश्यन्ति महापातककोटयः । उपपातकसङ्काश्च रहस्ये च प्रकाशतः ।। १९ ।।