पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/१५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

134 असुरवधाथचक्रप्रषण इस प्रकार अक्षुरों के विनाश की कामनावाले ब्रह्माजी को भगवान आश्वासन दे, हेतिराज सुदर्शन को बुलाकर आज्ञा दी। सुदर्शन सहस्रार ज्वालामालाविभीषण ! आगच्छ त्व महाभाग श्रुणु मद्वचन शुभम् । कुमुदादिगणैः सार्ध सर्वायुधपरिच्छदैः ।। २५ ।। इतो निर्गत्य सहसा यत्र दैत्या महाबलाः । यक्षराक्षसनागाश्च दुष्टा ब्राह्मणहिंसकाः ।। २६ ।। ये चोरा वसुहर्तारो देशोपप्लवकारकाः । यत्र यत्र गिरौ वापि देशे वा काननेऽपि वा ।। २७ ।। परितोऽस्य गिरेस्त्वं तु गत्वा दुष्टान्महाबलान् । निःशेषं भस्मसात्कृत्वा देशं च निरुपद्रवम् ।। २८ ।। कृत्वा तु तत्र तत्रापि जनरक्षां विधाय च । आगच्छ त्वं महाभागे' त्याज्ञप्तश्चक्रराडपि ।। २९ ।। विनिर्गत्य गिरेस्तस्माद्वैत्यसङ्कान्सुदुर्जयान् । अन्यानपि जनान्हत्वा देशबाधाविधायकान् । ३० ।। क्षणेन सर्वान्दुष्टौधान्निश्शेषं भस्मसात्तदा । कृत्वाऽगच्छन्महाचक्र सर्वेषां पश्यतां हरेः ।। ३१ ।। हे सुदर्शन ! हे अत्यन्त भयङ्कर ज्वालायुक्त सहस्रधारवाले । हे महाभाग! यहाँ आकर मेरी आज्ञा सुनो । हे महाभाग! कुमुदगण तथा अन्यान्य शस्त्रों के साथ यहाँ से जाकर श्रीन्न महाबल दैत्यों, राक्षसों तथा यक्ष, नाग तथा ब्राह्मण