पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/१५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गिरेश्च परितस्तत्र नगराणि चकार ह । बिश्वकर्मा तु विधिचन्मनोज्ञानि पुराणि च ।। ४९ ।। पुरे पुरे च विविधा वीथयः पुण्यवीथय । शोभन्ते गणिकानां च वणिजां पुण्यसम्पदः ।। ५० ।। तत्र तत्र च शोभन्ते मुक्ताविद्रुमराशयः । ब्रह्माजी ने कारीगारों में श्रेष्ठ विश्वकर्मा को बुलाकर, आये हुए लोगों के आराम के लिए अनन्त अन्नशाला, जलशालायें आदि अनेक विश्राम स्थान बनवायें । विश्वकम ने फिर उस एर्वज्ञ की चारो ओर नगर निर्माण किया तथा उन नगरों में अनेक मनोहर उच्च अट्टालिकये बतायी । उन नगरों में अनेक सुन्दर, सडक , बाजार गणिकायें तथा धनवान वणिकों की दूकानें सुशोभित हैं, जिनमें मणि माणिक्प्र, मोती आदि सद्रत्नों की राशिया शोभित हो रही हैं । (४८.५१) सर्वे च धर्मनिरताः सर्वे च धनिनस्तदा ।। ५१ ।। सेवार्थमागतानां तु ददुर्वस्त्राण्यनेकश सदानि च ददू: सर्वे पानीधान्न च सर्वदा ।। ५२ ।। सभी धर्मात्मा, धनवान अतिथियों की सेवा के लिए बहुत से वस्त्रादि पानी तथा अन्न सदैव देते रहते हैं। ब्रह्मा च देवदेवस्य चकार परमोत्सवम् । जगुः कलं च गन्धर्वा ननृतुश्चाप्सरोगणा ।। ५३ ।। भेरीमृदङ्गमुरजाः पणवानकगोमुखाः । ढक्काझीरनि।। ५४ ।। नसाणवाद्यभदास्त्वनकधा वादयामासुरव्यग्रां नादयन्तो दिशो दश । विमानं परितस्तत्र वीथयो भान्ति सर्वतः ।। ।। ५५