पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/१५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

141 किया । उच्चैःश्रवसमाश्धं च गजमेरावतं तथा । अनन्तं नागराजं च गरुडं च त्रयीमयम् ।। ५ ।। एकैकं समधिष्ठाय वेङ्कटाद्रिशिखामणिः । दिने दिने सुरान्सर्वानुत्सवार्थ समागतान् ।। ६ ।। अनुजग्राह रथ्यायामटन्भूम्या श्रियान्वितः । समस्तवाद्यघोषैश्च गजाश्चैः समलङ्कृतैः ।। ७ ।। चित्रध्वजपताकाभिश्छत्रचामरराजिभिः । सहितो नृत्तवादित्रैर्वरनारीगणैः सह ।। ८ ।। कविभिर्वन्दिभिश्चैव गायकैः पाठकैस्तथा । नित्यं वेदैः स्तूयमानः श्रीनिवासः परात्परः ।। ९ ।। उच्चैश्रधा नामक घोडा और ऐरावत नामका हाथी, शेषनाग, वेदस्वरूप गरुड, इन चारों वाहनों में से एक-एक पर चढ्कर वेङ्कटाद्रि के शिरोमणि श्रीवेङ्कटेशजी, लक्ष्मीजी के साथ बहुमूल्य वस्त्र, भूषण युक्त, समस्त वाद्य घोषों से सजे हुए, हाथी घोडे, चित्र-विचित्र ध्वजा-पताका, चामरों की पङिक्तयों, एवं नाचने, गानेवाली सुन्दरियों के साथ, कवि, गायक पाठकों द्वारा नित्यवेदों से स्तुति किए जाते हुए वीथियों में जाकर रोज-रोज़ उत्सवदर्शनार्थ आये हुए देवताओं आदि पर अनुग्रह (५-६) प्रातर्देवगणैः कैश्चिदुपदाभिश्च पूजितः । तथैव सायं देवैश्चोपदया पूजितो हरिः ।। १० ।। ववृधे लोकवृध्यर्थमुत्सवे ब्रह्मनिर्मिते । जुहुवुर्यागशालायां मुनयो वीतकल्मष ।। ११ ।। विधिवत् स्थापयामासुः पूर्णकुम्भान्मनोहरान् । दिग्बलिं विधिवच्चक्रुः वैखानसतपोधनाः ।। १२ ।।