पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धरण्युक्त्या वियन्नृपकृत पद्मावत्याश्वासनप्रकारः वियन्नूशाज्ञया धरातलं प्रति बृहस्पत्यागमनम् पद्मावतीपरिणयोद्युक्तवियनृपं प्रति शुककृतश्लाधा झुरुकृतपद्मावतीश्रीनिवासविवाहयोगाद्यानुकूल्यविचारः श्रीनिवासं प्रति वियन्नपलिखितविवाहपत्रिकाप्रकारः श्रीनिवाससन्निधौ विथरुपप्रेषितशुकोक्तविवाहोदन्त वियनूपं प्रति श्रीनिवासलिखितशुभपत्रिका श्रीनिवासाज्ञया शुकस्य वियनृपनगरं प्रति आगमनम् श्रीनिवासाय बकुलाकथितपद्मावतीपरिणयोदन्तः श्रीनिवासाज्ञया ब्रह्माद्यानयनार्थ शेषगरुडगमनम् श्रीनिवासविवाहदर्शनार्थ शेषाचलं प्रति ब्रह्माद्यागमनम् श्रीनिवासं प्रति चारादिज्ञापितब्रह्मगमनम् चतुर्मुखश्रीनिवासयोः परस्परश्रयणादलोकनसंवादः चतुर्मुखं प्रति श्रीनिवासज्ञापितस्वपरिणयोदन्त: श्रीनिवासपरिणया शेषावलं प्रति रुद्राद्यागमनम् ब्रह्ममाज्ञया विश्वकर्मकृत परिणयार्हपुरनिर्माणप्रकारः देवादिकृत विवाहार्थ भगवत्प्रार्थनाभ्युपगमः वसिष्ठादीन्प्रति भगवत्कृतविवाहकार्यनियोजनक्रमः विवाहार्थ करवीरपुराद्रमाट्वापनम् भगवदुक्त्या रमानयनाय करवीरपुरं प्रति सूर्यगमनम् करवीरपुराच्छेषाचलं प्रति रमागमनम् रमायै श्रीनिवासकथित पद्मावतीपरिणयोदन्तः भगवतः पश्चादिकारितपरिणवार्हमङ्गलाभिषेकक्रमः भगवत्कृतपरिणयाङ्गकुलदेवताप्रतिष्ठाविधानम् कुबेरात् श्रीनिवासकृतस्वपरिणयार्थभूणादानक्रमः श्रीनिवासाज्ञया कुबेरकृतवैवाहिकपदार्थसज्जीकरणप्रकारः भगवदाज्ञया यह्निकृढदिव्यान्नसज्जीकरणप्रकारः श्रीशेषाद्रौ काश्यपादिभ्यो ब्रह्मादिकृतोपचारप्रकारः भगवदाज्ञया ब्रह्मकृतसैन्यसज्जीकरणप्रकारः वियद्राजपुरं प्रति सपरिकरश्रीनिवासगमनम् भगवन्तं प्रति शुकमुनिकृतोपचारक्रमः ... ... 534 536 539 545 555 558 562 569 571 574 577 583 585 587 589 592 594 596 607 611 618 619 622 627 629 632