पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/१६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

144 होत्सवसेवाफलदानफलप्रशंसादिकम् श्रीभगवानुवाच ब्रह्मन् ! प्रीतोऽस्मि नितरां त्वद्भक्त्या चोत्सवेन च । शृणुध्वं मुनयो देवा राजानो योगिनश्च ये ।। २५ ।। वर्षे वर्षे तु मासेऽस्मिन् कन्याराशि गते रवौ । ये केचिदत्र कुर्वन्ति ब्रह्मक्लुप्तोत्सवं मम ।। २६ ।। त यान्ति ब्रह्मणा लाक्र भूमा कामानवाप्य च । इममुत्सवमुद्दिश्य सेवार्थ यस्तु वासतः ।। २७ ।। क्रमते पदमेकं तु गन्तुं शेषगिरिं प्रति । पदस्यैकस्य तस्यैव फलं भवति मत्पदम् ।। २८ ।। ऐहिकं तु फलं तस्य ह्यवान्तरफलं भवेत् । सेवन्ते ये हि मामस्मिन्नुत्सवे ब्रह्मकल्पिते ।। २९ ।। सवन्त तान्महापालाः स्नह्माद्दद्युश्च वाञ्छतम् । प्रपामुत्सवकाले हि ये तु कुर्वन्ति देहिनः ।। ३० ।। मच्चित्तं तान्समुद्दिश्य शीतलं भवति क्षणात् । अन्नदानं प्रशस्तं स्याद्विशेषेण महोत्सवे ।। ३१ ।। येऽपि चान्न प्रयच्छन्ति तेषां सप्तकुलावधि । अन्न बहुविधं चित्रं दीयते हि मया विधे ! ।। ३२ ।। ते तु भुक्त्वा बहून्भोगान्मया दत्तानभीप्सितान् । अन्ते हि मत्पदं यान्ति स्वर्ग भुक्त्वा तु मध्यतः ॥ ३३ ॥