पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/१६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हैं वे तीर्थवास का फल निश्चय है। 147 पा पीछे मेरे लीक को अवश्य पाते हैं। यह (४२-४३) अत्र ये वसतां प्राज्ञा विद्यादानमनुत्तमम् । कुर्वन्ति तेषां विदुषां कीर्तिस्त्रैलोक्यगामिनी ।। ४४ ।। तद्वन्धुबन्धुतद्वन्धुतद्वन्धुजनबान्धवाः । सर्वेऽपि तत्फलं लब्ध्वा मोदन्ते दिवि देवताः ।। ४५ ।। जो विद्वान यहाँ निवास करनेवालों को उत्तम विद्या-दान करते हैं, उनको त्रैलोक्य व्यापिनी कीर्ति प्राप्त होती हैं ! उनके भाई, बन्धु तथा अन्यान्य बन्धु बान्धव सभी परम फल पाकर स्वर्ग में देवता होकर आनन्द से रहते हैं । (४४.४५) इति श्रीवाराहपुराणे श्रीवेङ्कटाचलमाहात्म्ये श्रीवेङ्कटेशमहोत्सव वैभववर्णनं नामैकपञ्चाशत्तमोऽध्यायोऽत्रैकोनविशुः ।