पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/१६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

148 विंशोऽध्यायः वेङ्कटद्रौ पुष्पोद्याननिर्माणादिप्रशंसा सूत उवाच :- उत्त्वा चैवं वेङ्कटेश: पुनः प्रीत्या जगाद च ।। १ ।। श्रीभगवान् उवाच : श्रुणुध्वं विबुधा यूयमन्यत्किञ्चिद् ब्रवीमि वः । बेङ्कटगिरि पर फूल-फल तुलसीवन निर्मान । महिमा अगम अनन्त अति, स्वयं कहे भगवान ।। १ ।। गिरिवासी पूजक प्रभुहिं, तिनकर बहु वरदान् । स्नानोत्सव अवभृथक की, महिमा परम बखान ।। २ ।। यूहमा मख वरदान पुनि, निज-निज थल गमनार्थे । आज्ञा प्रभु अन्तर गमन, यह वर्णित विशदार्थ ।। ३ ।। पुष्पोद्याननिर्माणम् श्री सूतजी बोले :-भगवान वेङ्कटेश इस प्रकार वर्णन कर प्रसन्न भाव से पुनः कहने लगे । हे विद्वद्मण ! मैं फिर भी कुछ कहता हूँ । आप सब उसे सुर्ने । ये हि चात्र प्रकुर्वन्ति बृन्दावनमनुत्तमम् ।। २ ।। उद्यानानि च पुण्यानि नानावृक्षयुतानि च । पुष्पोद्यानानि कृत्वा च तत्पुष्पेरर्चयन्ति माम् ।। ३ ।। दलस्यैकस्य दिव्यानि वत्सराण्यर्बुदानि च । स्वर्ग भुक्त्वा परान्भोगानन्ते यान्ति च मत्पदम् ।। ४ ।।