पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/१६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

150 पदकह्लारतुलसीचम्पकैर्दामकारिण मदर्चननिमित्तं ये प्रत्यहं श्रद्धयान्विताः ।। १२ ।। लक्ष्म्या समेतस्तेषां हि गृहे वत्स्याम्यहं सुराः । तेषां येऽपि च साहाय्यं कुर्वते श्रद्धयान्विताः ।। १३ ।। तेषामपि सदा सम्पत्प्रदोऽहं कमलासन ! पृथ्वीतल पर जो कोई पुण्यवान मुझे वज्र-माणिक्य-टित स्वर्णाभूषण अर्पण करते हैं, उनको रूपवान, लावण्ययुक्त, विद्वान, धार्मिक तथा परम दीर्धायु पुत्र एवं अनन्त सम्पदाएँ मेरी इच्छा से अनायास ही प्राप्त होती हैं। मेरी पूजा के कारण श्रद्धा से जो कोई पद्म कङ्कार, तुलसी, चंपा आदि की भालाएँ प्रतिदिन बनाते हैं, उनके गृह में लक्ष्मी के साथ मैं सदा निवास करता हूँ और उनकी जो सहायता करते हैं, उन्हें भी मैं बहुत धन-धान्य तथा संपत्ति प्रदान करता हूँ । भो सुराः योगिनः सर्वे येऽपि चात्र समागता ।। १४ ।। युष्माकं यद्यदिष्टं तद्दास्येऽहं सकलं वरम् । पुत्रान्पौत्राञ्छूियं वापि राज्यमारोपयमेव वा ।। १५ ।। आयुः कीर्ति च यच्चान्यन्मत्तो वाञ्छति यः पुमान् । तत्तद्ददाम्यहं तस्मै सत्यं सत्यं न संशयः १६ ।। (९-१३) बहुनेह किमुक्तेन ये चात्र वसतां पुनः । कुर्वन्ति चानुकूल्यं वै ते मे प्रियतरा मताः ।। १७ ।। निवसद्भ्योऽत्र मनुजा दुह्यन्ति विबुधाश्च ये । असुरा राक्षसा यक्षाः पिशाचाः प्राणिनोऽपि वा ।। १८ ।। तानहं नाशयिष्यामि सपुत्रपशुबान्धवान् ।