पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

{ श्रीनिवासाभिमुखतया स्वपुरात्स्वपरिकरवियनृपागमनम् श्रीनिवासवियशृपृपद्मावतीनां परस्परावलोकनम् श्रीनिवासस्थ पद्मावत्या सह दुर्गदर्शनपूर्वक पुरप्रवेश श्रीनिवासाज्ञया तोण्डमातृपकृत दिव्यान्नसज्जीकरणम् विवाहार्थ श्रीनिवासानयनाय तन्भन्दिरं प्रति नृपागमनम् वियतृपोक्त्या वसिष्ठप्रेरित धरणीकृत श्रीनिवासोपचारः दिव्यालङ्कारालंकृत श्रीनिवासस्य सपरिक्ररनृपमन्दिरप्रवेशः वियन्नृपकृतवरपादाम्बुजप्रक्षालनम् वराय वियनृपदत्तवैवाहिकभूषणादिकम् गुरुवसिष्ठकधितवधूवर प्रवरादिकम् श्रीनिवासस्य वसिष्ठादिकारितपद्मावतीपाणिग्रहोत्सवः श्रीनिवासेन सह शेषाचलं प्रति पद्मावतीप्रेषणम् पह्मावतीश्रीनिवासयोर्वियन्नृपश्रेषितपारिबहृदिः वियन्नृपस्य श्रीनिवासुदत्तस्वभक्तिनैरन्तर्यरूपवरप्राप्तिः भगवत्कृतषण्मासाधिकागस्त्याश्रमवासप्रतिज्ञा स्वावासं प्रति भगवत्कृतदेवादिप्रेषणम् विवाहाध्यायफलश्रुति श्रीनिवासं प्रति वियन्नृपोदन्तज्ञापकदूतगननम् वियन्नृपविलोकनायागस्त्येन सह श्रीनिवासगमनम् मरणोद्युक्तं वियन्नृपमुद्दिश्य श्रीनिवासादिकृतनिर्वेदनम् मृताय वियन्नृपाय वसुदानकृतचरमकृत्यक्रमः तोण्डमानवसुदानयोः राज्यमुद्दिश्य कलहप्रवृत्तिः साह्याशया श्रीनिवासं प्रति तोण्डमान्वसुदानागमनम् पद्मावत्युक्त्या वसुदानसाह्यकरणाय श्रीनिवासागमनम् श्रीनिवासतोण्डमान्चसुदानयुद्धप्रकारः रणरङ्गे मूर्छित श्रीनिवासं दृष्ट्वा पद्मावत्यनुशोचनम् कुपितं श्रीनिवासं प्रत्यगस्त्यकृतपद्मावत्याशयज्ञापनम् पद्मावतौप्रार्थनया श्रीनिवासकृतोण्डमानवसुदानसन्धिक्रमः तोण्डमानकृतदिव्यस्वरूपज्ञानपूर्वकश्रीनिवासस्तुति भगवत्कथिततोण्डमाननृपपूर्वोदन्त तोण्डमान्नृपप्रार्थनया भगवत्कृतनवीनमन्दिरप्रबेशः ... •, 63 ४ 643 647 649 65 11 653 654 656 657 671 672 676 677 680 682 683 685 686 688 693 705 709