पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/१७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

52 ब्रह्मापि वेङ्कटेशस्य दिव्यमङ्गलसम्भ्रमम् । ऋषिभिः सह धर्मात्मा यथा शास्त्रमकारयत् ।। २४ ।। ब्रह्मादि देवगणों ने प्रेमपूर्ण भन से एकत्र होकर जय-जयकार ध्वनियों से स्तुति की, जिससे जगत गुञ्जित हो उठा । और खासकर ब्रह्माजी ने, ऋषियों तथा तपस्बियों के साथ शास्त्र विधि से श्रीवेङ्कटेश का दिव्य गङ्गलोत्सव समारोह से मनाया । ततःश्रवणनक्षत्रे देवदेवस्य शाङ्गिणः । चकाराववृथं पुण्यं पवित्रं पापनाशनम् ।। २५ ।। स्वामिपुष्करिणीपुण्यसलिले लोकपूजिते । सस्नुर्बह्मादिदेवाश्च मुनयो योगिनोऽपि च ।। २६ ।। महोत्सव समाप्ति की प्रशंसा (२३-२४) धनुवरीि देवादिदेव भगवान के पुष्य, पवित्र तथा पाप नाशक एवं लोकपूजित स्वामिपुष्करिणी के जल में श्रवण नक्षत्र में ब्रह्मादि देवता, मुनि, योगी, राजा, ब्राह्मण तथा अन्यान्य मनुष्यगणा न स्नान किया । (२५.२६) तत्र स्नात्वा तु योगीन्द्रो सनकः सर्ववित्स्वयम् ।। २७ ।। सर्वेषां पुरतश्रेदमुवाच वचनं तदा । 'सर्वे शृण्वन्तु मद्वाक्यमुद्धृत्य भुजमुच्यते ।। २८ ।। ज्ञातं च ध्यानयोगेन सम्यक्छास्त्रैश्च चिन्तितम् । समस्ततीर्थभूतस्य देवदेवस्य चक्रिणः ।। २९ ।।